?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
svalakṣaṇa (=vastu) NB 1.13-15: yasyārthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇam // tad eva paramārthasat // arthakriyāsāmarthyalakṣaṇatvād (eva) vastunaḥ //
HTU 95: tasya(=pratyakṣasya) viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /
TSop 1.18: tasya viṣayaḥ svalakṣaṇaṃ / tasya caturvidhasyānanyasādhāraṇena rūpeṇa yal lakṣyate tad viṣayaḥ / anena sāmānyaviṣayatvāropaḥ pratyakṣe pratyuktaḥ /
yasyārthasya saṃnidhānāsaṃnidhānābhyāṃ jñānapratibhāsabhedas tat svalakṣaṇaṃ /
yasya jñānaviṣayasya saṃnidhānaṃ yogyadeśāvasthāṇam / asaṃnidhānaṃ yogyadeśe 'bhāvaḥ sarvathā / tābhyāṃ yo jñānapratibhāsaṃ grāhyākāraṃ bhinatty utpādānutpādāt tat svalakṣaṇam //
svasaṃvedana (=ātmasaṃvedana) TSop 1.11: sarvacittacaittānām ātmā saṃvedyate yena rūpeṇa tat svasaṃvedanam /
svavacananirākṛta (pakṣābhāsa) NB3.54: svavacananirākṛto yathā,
nānumānaṃ pramāṇam iti //
svavacanaviruddha (pakṣābhāsa) NPra 3.1.1: svavacanaviruddho yathā /
mātā me vandhyeti //
HTU 14: svavacanaviruddho yathā /
nāumānaṃ pramāṇam iti
parapratipādanāya vacanam uccāryamāṇaṃ parārtham anumānam ity uktatvāt /
svārthānumāna NB 2.3: tatra trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
HTU 98: tatra svārthaṃ tāvat / gṛhīte ca pakṣadharme smṛte ca sādhyasādhanabhāve paścāt pratipattā yathārthaṃ pratipadyate yena tat svārtham anumānam /
TSop 2.2: tatra trirūpaliṅgād yad anumeye jñānaṃ rūpatrayayuktāl liṅgād yad anumeyālambanaṃ jñānaṃ utpadyate tat svārtham anumānam /
trirūpagrahaṇam ekaikadvidvirūpavyavacchedārtham / tatraikaikarūpo hetur na bhavati / yathā
nityaḥ śabdaḥ kṛtakatvāt / mūrtatvāt / aprameyatvād iti /
yathākramam anumeye sattvasapakṣasattvavipakṣavyāvṛtti mātram asti / tathā hi dvidvirūpo yathā
'nityo dhvaniḥ / amūrtatvāt / śrāvaṇatvāt / cākṣuṣatvād iti /
yathākramam anumeye sattvasapakṣasattvāsapakṣāsattvamātrasyābhāvāt /
tad uktam ācāryapādaiḥ /
_ekaikadvidvirūpād vā liṅgān nārthaḥ kṛto 'rthataḥ //
kṛtakatvād dhvanir nityo mūrtatvād aprameyataḥ /
amūrtaśrāvaṇatvābhyām anityaś cākṣuṣatvataモ // iti /
2.3. anumeyagrahaṇenāparokṣaviṣayasya nirāsaḥ /
pramāṇaphalavyavasthā 'trāpi pratyakṣavat / yathā pratyakṣe tasyaiva nīlādisārūpyaṃ pramāṇam uktaṃ nīlādipratītiś ca phalaṃ tathātrāpi vahnyādyākāraḥ pramāṇaṃ vahnyādivikalpanarūpatā ca phalam iti /
sādhana NPra 2: tatra pakṣādivacanāni sādhanam / pakṣahetudṛṣṭāntavacanair hi prāśnikānām apratīto 'rthaḥ pratipādyata iti //
NPra 2. 4: eṣāṃ vacanāni parapratyāyanakāle sādhanam / tadyathā / anityaḥ śabda iti pakṣavacanam / yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭādir iti sapakṣānugamavacanam / yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśam iti vyatirekavacanam //
HTU 2: sādhyate yena tat sādhanam /
sādhanadharmāsiddha (sādharmyadṛṣṭāntābhāsa) NPra 3. 3. 1. 1: tatra sādhanadharmāsiddho yathā /
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
yad amūrtaṃ tan nityaṃ dṛṣṭaṃ yathā paramāṇuḥ /
paramāṇau hi sādhyaṃ nityatvam asti sadnanadharmo 'mūrtatvaṃ nāsti mūrtatvāt oaramāṇūnām iti /
sādhanavikala (sādharmyadṛṣṭāntābhāsa) HTU 59:
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
sādhanavikalaḥ paramāṇūnām mūrtatvāt //
TSop 3.19:
nityaḥ śabdaḥ / amūrtatvāt paramāṇuvad iti /
sādhanadharmavikalaḥ / sādhyadharmo 'tra nityatvam asti nityatvāt paramāṇoḥ /
sādhanābhāsa NB 3.57-58: trirūpaliṅgākhyānaṃ parārthānumānam ity uktam / tatra trayāṇāṃ rūpāṇām ekasyāpi rūpasyānuktau sādhanābhāsaḥ // uktāv apy asiddhau sandehe vā pratipādyapratipādakayoḥ //
NPra 3. 4: eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam //
TSop 3.10: trirūpaliṅgākhyānam parārtham anumānam ity uktam / trayāṇāṃ rūpāṇām ekasyāpi rūpasyānuktau sādhanābhāsaḥ / uktasyāpy asiddhau saṃdehe ca pratipādyapratipādakayoḥ /
trayāṇāṃ rūpāṇāṃ madhya ekasyānuktau / apiśabdād dvayor api / sādhanasyābhāsaḥ sādhanasya sadṛśam ity arthaḥ / uktasyāpi śabdād anuktāv api / asiddhau saṃdehe vā pratipādyasya pratipādakasya hetvābhāsaḥ /
sādhanāvyatireki (vaidharmyadṛṣṭāntābhāsa) HTU 71: sādhanāvyatirekī yathā /
nityaḥ śabdo 'mūrtatvāt karmavat /
atra nityatvaṃ sādhyadharmo vyāvṛttaḥ karmaṇo 'nityatvāt / sādhanadharmo na vyāvṛttaḥ karmaṇo 'mūrtatvāt //
TSop 3.20: nityatvāt paramāṇoḥ sādhyaṃ na vyāvṛttaṃ /
atraiva karmavad iti dṛṣṭānte sādhanāvyatirekī /
sādhanāvyāvṛtta (vaidharmyadṛṣṭāntābhāsa) NPra 3. 3. 2. 2: sādhanāvyāvṛtto yathā /
karmavad iti /
karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam / anityatvāt karmaṇaḥ / sādhanadharmo / mūrtatvaṃ na vyāvṛttam / amūrtatvāt karmaṇaḥ //
sādharmyadṛṣṭānta NPra 2. 3. 1: tatra sādharmyeṇa tāvat / yatra hetoḥ sapakṣa evāstitvaṃ khyāpyate / tadyathā / yat kṛtakaṃ tad anityaṃ dṛṣṭaṃ yathā ghaṭādir iti //
HTU 56: na sapakṣād anyo dṛṣṭānato nāma kaścid iti sapakṣa eva sādharmyadṛṣṭāntaḥ //
sādharmyadṛṣṭāntābhāsa NPra 3. 3. 1: tatra sādharmyeṇa tāvad dṛṣṭāntābhāsaḥ pañcaprakāraḥ / tadyathā / (1) sādhanadharmāsiddhaḥ, (2) sādhyadharmāsiddhaḥ, (3) ubhayadharmāsiddhaḥ, (4) ananvayaḥ, (5) viparītānvayaś ceti //
HTU 68: uktā navaite sādharmyeṇa dṛṣṭāntābhāsāḥ //
sādharmyavatprayoga NB 3.8: tatra sādharmyavat //
NB 3.9:
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ siddhaḥ / yathānyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇādiḥ /
nopalabhyate ca kvacit pradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti
[anupalabdhiprayogaḥ] //
NB 3.10: tathā svabhāvahetoḥ prayogaḥ // (1) NB 3.11:
yat sat tat sarvam anityaṃ yathā ghaṭādir iti /
śuddhasya svabhāvahetoḥ prayogaḥ // (2) NB 3.12:
yad utpattimat tad anityam iti
svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ // (3) NB 3.13-15:
yat kṛtakaṃ tad anityam ity upādhibhedena.//
apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti //
evaṃ pratyayabhedabheditvādayo ['pi] draṣṭavyāḥ //
NB 3.16: sann utpattimān kṛtako vā śabda iti pakṣadharmaopadarśanam //
NB 3.23: kāryahetoḥ prayogaḥ /
yatra dhūmas tatrāgniḥ, yathā mahānasādāv / asti ceiha dhūma iti //
NB 3.37: yasmāt sādharmyavatprayoge 'pi
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ /
nopalabhyate cātropalabdhilakṣaṇa-prāpto ghaṭa ity ukte sāmarthyād eva neha ghaṭa iti bhavati //

HTU 9: tatra sādharmyeṇa tāvat /
yat kṛtakaṃ tat sarvam anityaṃ dṛṣṭam / yathā ghaṭādiḥ /
kṛtakaś ca śabda iti /
HTU 88: tathā sādharmyavati prayoge 'nvayābhidhānasāmarthyād eva vyatireko 'vagantavya iti na pṛthag ucyate yathā
yat kṛtakaṃ tat sarvam anityaṃ draṣṭavyam yathā ghaṭādiḥ /
kṛtakaś ca śabda iti /
sādharmyavān prayogaḥ /

TSop 3.2: samāno dharmo yasya sa sadharmā / tasya bhāvaḥ sādharmyam / dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ sādṛśyam /
yasya sādhanavākyasya sādharmyam abhidheyaṃ tat sādharmyavat /

sādhāraṇaānaikāntika (hetvābhāsa)
NPra 3. 2. 2. 1: tatra sādhāraṇaḥ
śabdaḥ prameyatvān nitya iti /
tad dhi nityānityapakṣayoḥ sādhāraṇatvād anaikāntikam / kiṃ ghaṭavat prameyatvād anityaḥ śabda āhosvid ākāśavat prameyatvān nitya iti //
HTU 37: yathā śabdasya nityatvādike dharme sādhye prameyatvaṃ hetuḥ sapakṣavipakṣayoḥ sarvatra vartamānaḥ sādhāraṇānaikāntikaḥ //
sādhya(cf. gamya) HTU 2. vādinā svayaṃ sādhayitum iṣṭo 'rthaḥ sādhyaḥ /
TSop 2.14: etāni ca trīṇi liṅgāni sādhyabhedāt / sādhyāpekṣayā hi liṅgavyavasthā /
sādhyaś ca vidhiḥ pratiṣedho vā anyonyalakṣaṇavyavacchedalakṣaṇatvād anayoḥ /
vidhir apy anarthāntarārthāntarabhedād dvividhaḥ / tatrānarthāntare gamye svabhāvahetuḥ / arthāntare tu gamye kāryam iti dvāv etau vidhisādhanau /

sādhyadharmavikaloa(dṛṣṭāntābhāsa)
yathā nityaḥ śabdaḥ / amūrtatvāt / karmavad iti
sādhyadharmavikalo dṛṣṭāntābhāsaḥ / atra hi karmaṇi nityatvaṃ sādhyadharmo nāsti / anityatvāt karmaṇaḥ / amūrtatvaṃ hi sādhanadharmo 'sti / amūrtatvād asya /
sādhyadharmāsiddha (sādharmyadṛṣṭāntābhāsa) NPra 3. 3. 1. 2: sādhyadharmāsiddo yathā /
nityaḥ śabdo 'mūrtatvād buddhivat /
yad amūrtaṃ tan nityaṃ dṛṣṭaṃ yathā buddhiḥ /
buddhau hi sadhanadharmo 'mūrtatvam asti sādhyadharmo nityatvaṃ nāsti / anityatvād buddher /
sādhyasādhanadharmobhayavikala (sādharmyadṛṣṭāntābhāsa) NB 3.125: yathā
nityaḥ śabdo 'mūrtatvāt. karmavat paramāṇuvad ghaṭavad iti /
[ete dṛṣṭāntābhāsāḥ] sādhyasādhanadharmobhayavikalāḥ //
sādhyasādhanobhayavikala(sādharmyadṛṣṭāntābhāsa) HTU 60:
nityaḥ śabdo 'mūrtatvād ghaṭavad /
sādhyasādhanobhayavikalaḥ //
sādhyavikala (sādharmyadṛṣṭāntābhāsa) HTU 58:
nityaḥ śabdo 'mūrtatvāt karmavat /
sādhyavikalaḥ karmaṇo 'nityatvāt //
sādhyādyavyatirekin(vaidharmyadṛṣṭāntābhāsa) NB 3.130: ..... paramāṇuvat karmavad ākāśavad iti sādhyādyavyatirekiṇaḥ //
HTU 70: sādhyāvyatirekī dṛṣṭāntābhāso yathā /
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
atra paramāṇor vaidharmyadṛṣṭāntatvād amūrtatvaṃ sādhanadharmo vyāvṛtto mūrtatvāt paramāṇūnām / nityatvaṃ sādhyadharmo na vyāvṛttaḥ / paramāṇor nityatvāt //
TSop 3.20: tathā vaidharmyeṇāpi / yathā
nityaḥ śabdaḥ / amūrtatvāt / paramāṇuvad iti
sādhyāvyatirekī /

sādhyāvyāvṛtta(vaidharmyadṛṣṭāntābhāsa)
NPra 3. 3. 2. 1: tatra sādhyāvyāvṛtto yathā /
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
yad anityaḥ tan mūrtaṃ dṛṣṭaṃ yathā paramāṇuḥ /
paramāṇor hi sādhanadharmo 'mūrtatvaṃ vyāvṛttaṃ mūrtatvāt paramāṇūnām iti / sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvāt paramāṇūnām iti //
41件中21〜40番目の20件表示
Previous Page   Next Page
データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.