?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
āśrayāsiddha(hetvābhāsa)
NPra 3.2.1.1:
dravyam ākāśaṃ guṇāśrayatvād ity
ākāśāsattvavādinaṃ praty āśrayāsiddhaḥ //
TSop 3.11: āśrayāsiddhyāpy asiddhaḥ / yathā
sarvagata ātmā sarvatropalabhyamānaguṇatvād ākāśavat /
sarvatropalabhyamānaguṇāḥ sukhādayo yasya tadbhāvas tattvam / tasmād yady ayam ātmā sarvagato na bhavet / kathaṃ dakṣiṇāpatha upalabdhāḥ sukhādayo madhyadeśa upalabhyante / ākāśavad iti dṛṣṭānte ākāśasya guṇaḥ śabdaḥ / sa ca yathā vikāriṇi puruṣa upalabhyate tathānyatrāpīti / syād eṣa hetur yadi bauddhasya sarvatropalabhyamānaguṇatvam ātmanaḥ siddhṃ syāt / yāvad ātmaiva na siddhaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.