?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
anupalabdhi (liṅga/hetu)
NB 2.13: tatrānupalabdhir yathā
na pradeśaviśeṣe kvacid ghaṭa upalabdhi-lakṣaṇaprāptasyānupalabdher iti //
NB 2.26-28: pratiṣedhasidddhir yathoktāyā evānupalabdheḥ // sati vastuni tasyā asambhavāt // anyathā cānupalabdhilakṣaṇaprāpteṣu deśakālasvabhāva-viprakṛṣṭeṣv ātmapratyakṣanivṛtter abhāvaniścayābhāvāt //
NB 2.29-30: amūḍhasmṛtisaṃskārasyātītasya vartamānasya ca pratipattṛ-pratyakṣasya nivṛttis abhāvavyavahārasādhanī // tasyā evābhāvaniścayāt //
NB 2.31: sā ca prayogabhedād ekādaśaprakārā //
NB 2.43: ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti //
NB 2.44-45: pāraṃparyeṇārthāntaravidhipratiṣedhābhyāṃ prayogabhede 'pi // prayogadarśanābhyāsāt svayam apy evaṃ vyavacchedapratītir bahvatīti svārthe 'numāne 'syāḥ prayoganirdeśaḥ //
NB 2.46-47: sarvatra cāsyām abhāvabhāvavyavahārasādhanyām anupalabdhau yeṣāṃ svabhāvaviruddhādīnām upalabdhyā kāraṇādīnām anupalabdhyā ca pratiṣedha uktas teṣām upalabdhilakṣaṇaprāptānām evopalabdir anupalabdhiś ca veditavyā // anyeṣāṃ virodhakāryakāraṇabhāv(ābhāv)āsiddheḥ //
NB 2.48-49: viprakṛṣṭaviṣayānupalabdhiḥ pratyakṣānumānanivṛttilakṣaṇā saṃśayahetuḥ // pramāṇanivṛttāv ap arthābhāvāsiddher iti //
NB 3.9: yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ siddhaḥ /
yathānyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇādiḥ /
nopalabhyate ca kvacit pradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti
[anupalabdhiprayogaḥ] //
NB 3.25: vaidharmyavataḥ prayogaḥ:
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva, yathā nīlādiviśeṣaḥ /
na caivam iha / upalabdhilakṣaṇaprāptasya sata upalabdhir ghaṭasya ity
anupalabdhiprayogaḥ //
NB 3.35: anupalabdhāv api yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva ity ukte, anupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥ //

TSop 2.7: tatra pratiṣedhyasyopalabdhilakṣaṇaprāptasyānupalabdhir abhāvavyavahārasādhanī / ..... tasyānupalabdhir abhāvavyavahāraṃ sādhayati / deśakālasvabhāvaviprakṛṣṭa-pratyayāntaravikalavyavacchedārthaṃ viśeṣaṇopādānam /
na cātra pratiṣedhamātram anupalabdhiḥ / tasya svayam asiddheḥ siddheś cānaṅgatvāt / kiṃ tu vastvantarasyopalabdhir eva / vastuno 'pi na yasya kasyacit / api tu pratiṣedhyābhāvākṣepakasyaiva /
na tv ekajñānasaṃsargina eva / yadi hy ekajñānasaṃsargivastvantaropalambho 'nupalabdher lakṣaṇaṃ syāt tadā iha devadattopalambhād bahirabhāvas tasyaiva kathaṃ sidhyati / na hi tatraikajñānasaṃsargivastvantaropalambho 'sti //
TSop 2.8: iyaṃ cānupalabdhiḥ karmakartṛdharmatayā dviprakārā / tatra yadā karmadharmo 'nupalabdhis tadā ghaṭaviviktabhūtalaṃ / yadā tu kartṛdharmas tadā tadāśritaṃ jñānam / tatra yat tad ghaṭavaikalyaṃ tad bhūtalasya svarūpam eveti tadgrāhinā jñānena gṛhītam eveti /
tasmād iyam anupalabdhir mūḍham praty abhāvavyavahāram eva sādhayati / amūḍhasya pratyakṣa eva siddhatvāt /
kāraṇānupalabdhyādayas tu parokṣe viṣaye pravartamānā abhāvaṃ sādhayanty eva / vartamānakālā ceyaṃ gamikā atītakālā cāsati smṛtimanaskārabhraṃśe / tato nāstīha ghaṭo 'nupalabhyamānatvāt / nāsīd iha ghaṭo 'nupalabdhād iti śakyaṃ avasātum / na tu na bhaviṣyaty atra ghaṭo, 'nupalapsyamānatvād iti / anāgatāyāḥ saṃdigdharūpatvāt //
TSop 2.9. iyaṃ ca prayogabhedād anekaprakārā /
TSop 2.10: ime sarve kāraṇānupalabdhyādayaḥ pañcadaśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti pāraṃparyeṇārthāntara-vidhipratiṣedhābhyāṃ prayogabhede 'pi svabhāvānupalabdhau saṃgrahaṃ tādātmyena gacchanti /
etad uktaṃ bhavati / anupalabdhirūpatā tāvat sarvāsām aviśiṣṭā / tathā svabhāvaviruddhopalabdhyādāv apy anupalabdhirūpatā vidyata eva / sahābhāvākṣepikā yasyopalabdhiḥ sā tasyānupalabdhir ity anupalabdhilakṣaṇayogāt / tathā hi yeyaṃ vahner upalabdhiḥ sā śītābhāvam ākṣipati /
TSop 3.4: tatrānupalabdheḥ sādharmyavān prayogaḥ /
yad yatropalabdhilakṣaṇaprāptaṃ san nopalabhyate sa tatrāsadvyavahāraviṣayaḥ / yathā śaśaśirasi śṛṅgaṃ /
nopalabhyate ca kvacitpradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti /
atra dṛṣṭāntadharmiṇaḥ śaśaśirasaḥ sādhyadharmiṇaś ca pradeśaviśeṣasyopalabdhi-lakṣaṇaprāptapratiṣedhyānupalambhahetukṛtaṃ sādṛśyam abhidheyam //
TSop 3.6: anupalabdher vaidharmyavān prayogaḥ /
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva / yathā nīlaviśeṣaḥ /
na caivam ihopalabdhilakṣaṇaprāptasya ghaṭasyopalabdhir iti /
atra hi dṛṣṭāntadharmiṇo nīlaviśeṣasya sādhyadharmiṇaś ca pradeśasyopalabdhi-lakṣaṇaprāptaniṣedhyānupalambhākhyahetukṛtaṃ vaisādṛśyam abhidheyam /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.