?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
apradarśitānvaya (sādharmyadṛṣṭāntābhāsa)
NB 3.127: [tathā] ..... apradarśitānvayaś ca, ..... /
anityaḥ śabdaḥ kṛtakatvād ghaṭavad iti //
HTU 66: apradarśitānvayo yathā /
anityaḥ śabdaḥ kṛtakatvād iti /
atra vidyamāno 'pi anvayo vyāptyā na darśita iti / vaktṛdoṣād ayaṃ dṛṣṭāntābhāsaḥ //
TSop 3.19: apratidarśitānvayaḥ / yathā
anityaḥ śabdaḥ kṛtakatvād ghaṭavad /
atra yady api kṛtakatvasyānityatvenānvayo 'sti / na tu vacanenākhyāta ity avidyamāna ivāsau / vyāpyavyāpakabhāvasya vacanenāpradarśitatvād iti /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.