?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
asiddhahetvābhāsa
NB 3.59: ekasya rūpasya dharmisambandhasya asiddhau sandehe vāsiddho (/cāsiddho) hetvābhāsaḥ //
NB 3.60: yathā
anityaḥ śabda iti sādhye cākṣuṣatvam
ubhayāsiddham //
NB 3.61:
cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ
prativādy-asiddham, vijñāneindriyāyur nirodhalakṣaṇasya maraṇasyānenābhy-upagamāt, tasya ca taruṣv asambhavāt //
NB 3.62:
acetanāḥ sukhādaya iti sādhye utpattimatvaṃ anitya[tva]ṃ vā
sāṃkhyasya svayaṃ vādino asiddham //
NB 3.63-64: tathā svayaṃ tadāśrayaṇasya vā sandehe 'siddhaḥ // yathā
bāṣpādibhāvena sandihyamāno bhūtasaṃghāto 'gnisiddhāv upadiśyamānaḥ
sandigdhāsiddhaḥ //
NB 3.65-66: yathā
iha nikuñje mayūraḥ kekāyitād iti //
tadāpātadeśavibhrame //
NB 3.67: dharmyasiddhāv apy asiddhaḥ, yathā
sarvagata ātmā iti sādhye sarvatropalambhamānaguṇatvam //

NPra 3. 2. 1: tatrāsiddhaś catuḥ prakāraḥ / tadyathā / (1) ubhayāsiddhaḥ, (2) anyatarāsiddhaḥ, (3) saṃdigdhāsiddhaḥ, (4) āśrayāsiddhaś ceti //
HTU 23: tatra pakṣe 'siddhatvād asiddhasaṃjñako hetvābhāsaḥ //
HTU 35: daśaite 'siddhasaṃjñakā hetvābhāsāḥ //

TSop 3.11: tatraikasya rūpasya dharmisaṃbandhasyāsiddhau saṃdehe cāsiddho hetvāvhāsaḥ / ..... tad evam asiddhaḥ ṣaṭprakāraḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.