?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dūṣaṇābhāsa
NB 3.140-141: dūṣaṇābhāsās tu jātayaḥ // abhūtadoṣodbhāvanāni jātyuttarāṇīti //
NPra 6: abhūtasādhanadoṣdbhāvanāni dūṣaṇābhāsāni // saṃpūrṇe sādhane nyūnatvavacanam / aduṣṭapakṣe pakṣadoṣavacanam / siddhahetuke 'siddhahetukaṃ vacanam / ekāntahetuke 'nekāntahetukaṃ vacanam / aviruddhahetuke viruddhahetukaṃ vacanam / aduṣṭadṛṣṭānte duṣṭadṛṣṭāntadoṣadoṣavacanam / etāni dūṣaṇābhāsāni / na hy ebhiḥ parapakṣo dūṣyate / niravadyatvāt tasya //
HTU 83: dūṣaṇābhāsaḥ / etāny eva dūṣaṇāni prativādinoktāni / yadā pūrvapakṣavādī mithyādūṣaṇatvena pratipādayatīti tadā dūṣaṇābhāsā jātaya iti paṭhyante / abhūtadoṣodbhāvanāni mithyottarāṇi jātyuttarāṇīti vacanāt / yathāduṣṭapakṣe pakṣadoṣodbhāvanaṃ nirdoṣe hetau hetudoṣakhyāpanam / aduṣṭadṛṣṭānte dṛṣṭāntadoṣopādānaṃ dūṣaṇābhāsa iti nyāyāt //
TSop 3.22: dūṣaṇābhāsās tu jātayaḥ abhūtadoṣodbhāvanāni jātyuttarāṇi jātyā sadṛśyenottarāṇi / uttarasthānaprayuktatvād //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.