?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dṛṣṭāntadoṣa/dṛṣṭāntābhāsa
NB 3.124: etenaiva dṛṣṭāntadoṣā api nirastā bhavanti //
NB 3.125: yathā
nityaḥ śabdo 'mūrtatvāt / karmavat paramāṇuvad ghaṭavad iti /
[ete dṛṣṭāntābhāsāḥ] sādhyasādhanadharmobhayaikalāḥ //
NB 3.126:tathā sandigdhasādhyadharmādayaś ca, yathā
rāgādimān ayaṃ vacanād rathyāpuruṣavat /
maraṇadharmo 'yaṃ puruṣo rāgādimattvād rathyāpuruṣavat /
asarvajño 'yaṃ rāgādimatvād rathyāpuruṣavad iti //
NB 3.127: [tathā] ananvayo apradarśitānvayaś ca, yathā
yo vaktā sa rāgādimān, iṣṭapuruṣavat /
anityaḥ śabdaḥ kṛtakatvād ghaṭavad iti //
NB 3.128:tathā viparītānvayaḥ,
yad anityaṃ tat kṛtakam iti //
NB 3.129: sādharmyeṇa dṛṣṭāntadoṣāḥ //
NB 3.130: vaidharmyeṇāpi /
paramāṇuvat karmavad ākāśavad iti
sādhyādyavyatirekiṇaḥ //
NB 3.131: tathā sandigdhasādhyavyatirekādayaḥ, yathāsarvajñāḥ kapilādayo 'nāptā vā, avidyamānasarvajñatāptatāliṅgabhūtapramāṇātiśayaśāsanatvād iti /
atra vaidharmyodāharaṇam, yaḥ sarvajña āpto vā sa jyotirjñānādikam upadiṣṭavān, yathā ṛṣabhavardhamānādir iti / tatrāsarvajñatānāptayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ //
NB 3.132: sandigdhasādhanavyatireko yathā, na trayīvidā brāhmaṇena grāhyavacanaḥ kaścid vivakṣitaḥ puruṣo rāgādimattvād iti / atra vaidharmyodāharaṇam, ye grāhyavacanā na te rāgādimantaḥ / tad yathā gautamādayo dharmaśāstrāṇāṃ praṇetāra iti. gautamādibhyo rāgādimattvasya sādhanadharmasya vyāvṛttiḥ sandigdhā //
NB 3.133: sandigdhobhayavyatireko yathā, avītarāgāḥ kapilādayaḥ, parigrahāgrahayogād iti / atra vaidharmyeṇodāharaṇam, yo vītarāgo na tasya parigrahāgrahaḥ, yathā ṛṣabhāder iti / ṛṣabhāder avītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatirekaḥ //
NB 3.134: avyatireko yathā,
avītarāgo [ayaṃ] vaktṛtvāt /
vaidharmy[eṇ]odāharaṇam,
yatrāvītarāgatvaṃ na asti na sa vaktā, yathopalakhaṇḍa iti / yady apy upalakhaṇḍād ubhayaṃ vyāvṛttaṃ tathāpi(/yo) sarvo vītarāgo na vakteti vyāptyā vyatirekāasiddher avyatirekaḥ //
NB 3.135: apradarśitavyatireko yathā,
anityaḥ śabdaḥ, kṛtakatvād ākāśavad iti [vaidharmyeṇa] //
NB 3.136: viparītavyatireko yathā,
yad akṛtakaṃ tan nityaṃ bhavati iti //
NB 3.137: na hy ebhir dṛṣṭāntābhāsāir hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvaṃ vipakṣe ca sarvatrāsattvam eva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā / tad arthāpattyā eṣāṃ nirāso veditavyaḥ(/draṣṭavyaḥ) //

NPra 3. 3: dṛṣṭāntābhāso dvividhaḥ / sādharmyeṇa vaidharmyeṇa ca //
HTU 81: uktā dṛṣṭāntābhāsā aṣṭādaśa //

TSop 3.19. asmiṃś cārthe darśite darśita eva dṛṣṭānto bhavati / etāvanmātratvāt tasyeti / etenaiva dṛṣṭāntadoṣā api nirastā bhavanti /
etenaiveti hetulakṣaṇābhidhānenaiva dṛṣṭāntasyāpi sāmarthyād gatārthatvena dṛṣṭāntadoṣā api sādhanatvena pratyākhyātā bhavanti / yena hetoḥ sāmānyaviśeṣalakṣaṇaṃ yathoktaṃ pradarśyate [sa] saṃyagdṛṣṭāntaḥ / yena punas tasya lakṣaṇadvayaṃ na pradarśyate so dṛṣṭāntābhāsa ity uktaṃ bhavati /
TSop 3.21. na hy ebhir dṛṣṭāntābhāsair hetoḥ sāmānyalakṣaṇaṃ sapakṣa eva sattvam asapkṣe cāsattvam eva niścayena śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ vā / ebhiḥ sādhyavikalair dṛṣṭāntābhāsair hetoḥ sāmānyalakṣaṇaṃ niścayena [na] śakyaṃ darśayituṃ viśeṣalakṣaṇaṃ veti saṃbandhanīyam / tadarthāpattyaiṣāṃ nirāso veditavyaḥ / yasmād ebhir dṛṣṭāntābhāsair dvividham api lakṣaṇaṃ na śakyaṃ darśayitum / tasmād arthāpattyaiṣāṃ nirāso draṣṭavyaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.