?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dharmasvarūpaviparītasādhana (viruddhahetvābhāsa)
NPra 3. 2. 3. 1: dharmasvarūpaviparītasadhano yathā /
nityaḥ śabdaḥ kṛtakatvāt prayatnānantarīyakatvād veti /
ayaṃ hetur vipakṣa eva bhāvād viruddhaḥ //
HTU 49: yathā
śabdo dharmī
nitya iti sādhyo dharmaḥ
kṛtakatvād
ākāśādivat /
ayaṃ hetur ghaṭādau vipakṣa evāsti na sapakṣe //
HTU 50. tathā
śabdo dharmī nitya iti sādhye prayatnānantarīyakatvād iti hetur
ākāśādau sapakṣe nāsty eva / vipakṣaikadeśe ghaṭādau vidyate na vidyudādau // etau dvau hetū dharmasvarūpaviparītasādhanau //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.