?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dharmiviśeṣaviparītasādhana (viruddhahetvābhāsa)
NPra 3. 2. 3. 4: dharmiviśeṣaviparītasādhano yathā / ayam eva hetur asminn eva pūrvapakṣe 'syaiva dharmiṇo yo viśeṣaḥ satpratyayakartṛtvaṃ nāma tadviparītam asatpratyayakartṛtvam api sādhayati / ubhayatrāvyabhicārāt //
HTU 53: dharmiviśeṣaviparītasādhano yathā / vaiśeṣikasya mīmāṃsa[ka]ṃ praty
ātmā dharmī cetayata iti sādhye
cetanādhiṣṭhānatvād iti hetur
ātmano 'cetanasya yathā caitanyaṃ sādhayati / tathā hetur ayam anityatvam api sadhayati / anityatvād vijñānasya //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.