?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
hetvābhāsa
NB 3.111: evam [eṣāṃ] trayāṇāṃ rūpāṇām ekaikasya dvayor dvayor vā rūpayor asiddhau sandehe vā(/ca) yathāyogam asiddhaviruddhānaikāntikās trayo hetvābhāsāḥ //
NPra 3. 2: asiddhānaikāntikaviruddhā hetvābhāsāḥ //
HTU 21: hetvābhāsaḥ kīdṛsaḥ / yo hetur ivābhāsate / na punaḥ siddho hetur iti // 22. hetvābhāso (1) 'siddho (2) viruddho (3) 'naikāntikaś ceti triprakāraḥ //
TSop 3.15. evam eteṣāṃ trayāṇāṃ rūpāṇām ekaikasya dvayor dvayor vā rūpayor asiddhau saṃdehe ca yathāyogam asiddhaviruddhānaikāntikās trayo hetvābhāsāḥ / evam anantaroktena krameṇa trayo hetvābhāsāḥ / asiddhaviruddhānaikāntikāḥ /
trayāṇāṃ rūpāṇāṃ pakṣadharmānvayavyatirekākhyānāṃ madhye / ekaikasya rūpasyāsiddhau saṃdehe ca / tathā dvayor dvayor vā rūpayor asiddhau saṃdehe ca yathāyogam iti yathāsaṃbhavam /
tatra dharmisaṃbandhasyaikasya rūpasyāsiddhāv asiddhaḥ /
tathā sapakṣe sattvasyāsiddhau saṃdehe cānaikāntika uktaḥ /
evam ekaikasya rūpasyāsiddhau saṃdehe cāsiddho 'naikāntikaś ca hetvābhāsa uktaḥ /
tathā dvayor dvayo rūpayor viparyayasiddhau viruddho hetvābhāsa uktaḥ /
asapakṣe sattvasya ca saṃdehe vā 'naikānitka uktaḥ /
tathā sapakṣāsapakṣayor api hetoḥ sadasattvasaṃdehe 'naikāntika eva /
evaṃ dvayor dvayor asiddhau saṃdehe ca viruddho 'naikāntikaś ca hetvābhāsa iti /


NBT
6.21: yasmād indriyānvayavyatirekānuvidhāyy artheṣu sākṣātkārijñānaṃ pratyakṣaśabdavācyaṃ sarveṣāṃ siddham, tadanuvādena kalpanāpoḍhābhrāntatvavidhiḥ /

19.4: ato 'nvaya-vyatireka-pakṣadharmatva-niścayo liṅgavyāpārātmakatvād avaśyakartavya iti sarveṣu rūpeṣu niścitagrahaṇam apekṣaṇīyam /

19.16: niścitavacanena saṃdigdhānvayo 'naikāntiko nirastaḥ /

20.5: nanu ca sapakṣa eva sattvam ity ukte vipakṣe'sattvam eveti gamyata eva / tat kimarthaṃ punar ubhayor upādānaṃ kṛtam /
tad ucyate / anvayo vyatireko vā niyamavān eva prayoktavyo nānyatheti darśayituṃ dvayor apy upādānaṃ kṛtam / aniyame hi dvayor api prayoge 'yam arthaḥ syāt / sapakṣe yo 'sti vipakṣe ca nāsti sa hetur iti / tathā ca sati sa śyāmas tatputratvād dṛśyamānaputravad iti tatputratvaṃ hetuḥ syāt / tasmān niyamavator evānvayavyatirekayoḥ prayogaḥ kartavyo, yena pratibandho gamyeta sādhanasya sādhyena / niyamavatoś ca prayoge 'vaśyakartavye dvayor eka eva prayoktavyo na dvāv iti niyamavān evānvayo vyatireko vā prayoktavya iti śikṣaṇārthaṃ dvayor upādānam iti /

410: prakāśyaṃ tv abhinnam / anvaye hi kathite vakṣyamāṇena nyāyena vyatirekagatir bhavati / vyatireke cānvayagatiḥ / tatas trirūpaṃ liṅgaṃ prakāśyam abhinnam /

41.3: trīṇi rūpāṇy anvaya-vyatireka-pakṣadharmatva-saṃjñakāni ...

47.4: tasyānubandho 'nugamanam anvayaḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.