?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pakṣaikadeśāsiddha(hetvābhāsa)
HTU 30: pakṣaikadeśāsiddho yathā /
cetanās taravaḥ svāpād iti hetuḥ /
digambarasya svayaṃ vādinaḥ pakṣaikadeśāsiddhaḥ / na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ //
HTU 31: tathā
pṛthivyādikaṃ dharmī buddhimaddhetujanyam iti sādhye kāryatvād iti hetur
bauddhaṃ praty asiddhaḥ / pratyakṣānupalambhanibandhano hi kāryakāraṇabhāvo bauddhasya pṛthivyādau na siddhaḥ // vihārāhārādiṣu siddhaṃ cet tadā pakṣaikadeśāsiddhaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.