?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sādhanāvyatireki (vaidharmyadṛṣṭāntābhāsa)
HTU 71: sādhanāvyatirekī yathā /
nityaḥ śabdo 'mūrtatvāt karmavat /
atra nityatvaṃ sādhyadharmo vyāvṛttaḥ karmaṇo 'nityatvāt / sādhanadharmo na vyāvṛttaḥ karmaṇo 'mūrtatvāt //
TSop 3.20: nityatvāt paramāṇoḥ sādhyaṃ na vyāvṛttaṃ /
atraiva karmavad iti dṛṣṭānte sādhanāvyatirekī /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.