?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
saṃdighdobhayadharma-dṛṣṭāntābhāsa
HTU 63: saṃdighdobhayadharmā dṛṣṭāntābhāso yathā
kaścit puruṣo dharmī asarvajña iti sādhye
rāgādimattvād iti hetuḥ /
rathyāpuruṣe dṛṣṭānte sādhyaṃ sādhanaṃ saṃdigdham //
TSop 3.19:
asarvajño 'yam puruṣo rāgādimattvād rathyāpuruṣavat /
saṃdigdhobhayadharmā / sādhyadharmasādhanadharmavyāvṛtter, rathyāpuruṣe niścetum aśakyatvād anvayaḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.