?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhasādhyavyatirekādi (vaidharmyadṛṣṭāntābhāsa)
NB 3.131: tathā sandigdhasādhyavyatirekādayaḥ, yathā
asarvajñāḥ kapilādayo 'nāptā vā,
avidyamānasarvajñatāptatāliṅgabhūtapramāṇātiśaya-śāsanatvād iti /
atra vaidharmyodāharaṇam,
yaḥ sarvajña āpto vā sa jyotirjñānādikam upadiṣṭavān, yathā ṛṣabhavardhamānādir iti /
tatrāsarvajñatānāptayoḥ sādhyadharmayoḥ sandigdho vyatirekaḥ //
HTU 74. saṃdigdhasādhyavyatireko dṛṣṭāntābhāso yathā /
asarvajñaḥ kapilādayaḥ /
sarvajñatāliṅgabhūtakevaliśāstrākaraṇād iti /
atra vaidharmyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān / yathā ṛṣabhavardhamānādir iti / atra vaidharmyodāharaṇād ṛṣabhavardhamānāder asarvajñatā nivṛttā na veti saṃdehaḥ //
TSop 3.20: tathā saṃdigdhasādhyavyatirekaḥ / yathā
'sarvajñāḥ kapilādayaḥ /
avidyamānasarvajñatāliṅgabhūtapramāṇātiśayaśāsanatvāt /
atra vaidhamyodāharaṇam / yaḥ sarvajñaḥ sa jyotirjñānādikam upadiṣṭavān / yathā varddhamānādiḥ / varddhamānāder asarvajñatāyāḥ sādhyadharmasya saṃdigdho ubhayavyatirekaḥ / saṃdigdhavyatirekaḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.