?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhavipakṣavyāvṛttika (anaikāntikahetvābhāsa)
NB 3.70-71: tathāsyaiva rūpasya sandehe 'py anaikāntika eva // yathā
asarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān vā sādhye
vaktṛtvādiko dharmaḥ
sandigdhavipakṣavyāvṛttikaḥ //
NB 3.71-72:
sarvajño vaktā nopalabhyate ity
evaṃprakārasyānupalambhasyā-dṛśyātmaviṣayatvena sandehahetutvāt / [tato] asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ sandigdhā // vaktṛtvasarvajñatvayor virodhābhāvāc ca yaḥ sarvajñaḥ sa vaktā na bhavatīty adarśane 'pi vyatireko na sidhyati sandehāt //
NB 3.78-79: sa ca dvividho api virodho vaktṛtvasarvajñatvayor na sambhavati // na cāviruddhavidher anupalabdhāv apy abhāvagatiḥ //
HTU 42: tathā saṃdigdhavipakṣavyāvṛttikaḥ sapakṣavyāpī hetur anaikāntiko yathā /
kapilādidharmy asarvajña iti sādhye
vaktṛtvād iti hetuḥ /
rathyāpuruṣādau sapakṣe 'sti / vipakṣe sarvajñe saṃdigdhaḥ / sarvajñasyātīndriyatvād vacanam asti na veti saṃdigdham //
TSop 3.13. tathāsyaiva rūpasya saṃdehe 'py anaikāntika eva /
yathā sarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān veti sādhye
vaktṛtvādiko dharmaḥ
saṃdigdhavipakṣavyāvṛttikaḥ / sarvatraikadeśe vā sarvajño vaktā nopalabhyata iti / evaṃ prakārasyānupalambhasyādṛṣyātmaviṣayatvena saṃdehahetutvāt / asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ saṃdigdhā //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.