?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sandigdhobhayavyatireka(vaidharmyadṛṣṭāntābhāsa)
NB 3.133: sandigdhobhayavyatireko yathā,
avītarāgāḥ kapilādayaḥ, parigrahāgrahayogād iti /
atra vaidharmyeṇodāharaṇam, yo vītarāgo na tasya parigrahāgrahaḥ, yathā ṛṣabhāder iti / ṛṣabhāder avītarāgatvaparigrahāgrahayogayoḥ sādhyasādhanadharmayoḥ sandigdho vyatirekaḥ //
HTU 76: saṃdigdhobhayavyatirekī yathā /
avītarāgāḥ kapilādayaḥ parigrahāgrahayogād iti /
atra vaidharmyodāharaṇam yo vītarāgo na tasya parigrahāgrahau saṃbhavataḥ yathā ṛṣabhavardhamānāder iti / ṛṣabhāder vaidharmyadṛṣṭāntād avītarāgatvaṃ sādhyadharmaḥ parigrahāgrahayogaḥ sādhanadharmo vyāvṛtto na veti saṃdehaḥ / apūrvārthalābhaḥ parigrahaḥ / labdhasyāparityāga āgrahaḥ / tau ca dvāv api ṛṣabhādau saṃbhavyete / chatracāmaradundubhīnāṃ parigrahāgrahaśravaṇāt //
TSop 3.20: saṃdigdhobhayavyatirekaḥ / yathā
avītarāgāḥ kapilādayaḥ / parigrahāgrahayogāt /
parigraho jīvitapariṣkārāṇāṃ svīkāraḥ / āgrahas teṣv evābhiṣvaṅgaḥ /
atra vaidharmyād udāharaṇam / yo vītarāgo na tasya parigrahāgrahau / yathā ṛṣabhādeḥ / ṛṣabhāder avītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayor vyatirekaḥ saṃdigdhaḥ /

sapakṣa (See Tilleman's article)
NB 2.9: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ //
NPra 2. 2. 2: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ / tadyathā /
anitye śabde sādhye
ghaṭādir anityaḥ sapakṣaḥ //
HTU 5: kaḥ sapakṣaḥ / sādhyadharmeṇa sāmānyena samānaḥ sapakṣo yathā ghaṭādir iti //
TSop 2.5: sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ
samānaḥ sadṛśo yo 'rthaḥ (pakṣeṇa) sa sapakṣa uktaḥ / upacārāt samānaśabdena viśiṣyate / samānaḥ pakṣaḥ sapakṣaḥ / samānasya ca sa śabdādeśo yogavibhāgāt / samānaḥ pakṣo 'syeti tu na kartavyam / evaṃ hi pakṣeṇa sādṛśyaṃ sapakṣasya na pratipāditaṃ syāt / pakṣasyaiva ca sapakṣasādṛśyaṃ pratipāditaṃ syāt / na caitat / sapakṣasyāprasiddhatvāt / idānīm eva hi tallakṣaṇaṃ kriyate / samānatā ca sādhyadharmasāmānyena /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.