?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sapakṣaikadeśavṛttir vipakṣavyāpī (anaikāntikahetvābhāsa)
NPra 3. 2. 2. 3.: sapakṣaikadeśavṛttir vipakṣavyāpī yathā /
aprayatnānantarīyakaḥ śabdo 'nityatvāt /
aprayatnānantarīyakaḥ pakṣaḥ / asya vidyudākāśādiḥ sapakṣaḥ / tatraikadeśe vidyudādau vidyate 'nityatvaṃ nākāśādau / aprayatnānantarīyakaḥ pakṣaḥ / asya ghaṭādir vipakṣaḥ / tatra sarvatra ghaṭādau vidyate 'nityatvam / tasmād etad api vidyudghaṭasādharmyeṇānaikāntikam / kiṃ ghaṭavad anityatvāt prayatnānantarīyakaḥ śabdaḥ āhosvid vidyudādivad anityatvād aprayatnānantarīyaka iti //
HTU 39: tathā
śabdasyāprayatnānantarīyakatve sādhye
'nityatvād iti hetuḥ /
sapakṣaikadeśavṛttir vipakṣavyāpy anaikāntikaḥ // aprayatnānantarīya[ka]ḥ śabdasya vidyudākāśādiḥ sapakṣaḥ tatraikadeśe vidyudādau vartate 'nityatvaṃ nākāśādau / prayatnāntarīyakaḥ punaḥ sarvo ghaṭādir vipakṣaḥ / tatra sarvatra vartate //
TSop 3.12:
aprayatnānantarīyakaḥ śabdo 'nityatvād vidyud iva /
ayaṃ sapakṣaikadeśavṛttiḥ / aprayatnānantarīyako 'sya sapakṣo 'vidyudākāśādiḥ / tatrānityatvaṃ vidyuti vartate nākāśādau /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.