?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
svārthānumāna
NB 2.3: tatra trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam //
HTU 98: tatra svārthaṃ tāvat / gṛhīte ca pakṣadharme smṛte ca sādhyasādhanabhāve paścāt pratipattā yathārthaṃ pratipadyate yena tat svārtham anumānam /
TSop 2.2: tatra trirūpaliṅgād yad anumeye jñānaṃ rūpatrayayuktāl liṅgād yad anumeyālambanaṃ jñānaṃ utpadyate tat svārtham anumānam /
trirūpagrahaṇam ekaikadvidvirūpavyavacchedārtham / tatraikaikarūpo hetur na bhavati / yathā
nityaḥ śabdaḥ kṛtakatvāt / mūrtatvāt / aprameyatvād iti /
yathākramam anumeye sattvasapakṣasattvavipakṣavyāvṛtti mātram asti / tathā hi dvidvirūpo yathā
'nityo dhvaniḥ / amūrtatvāt / śrāvaṇatvāt / cākṣuṣatvād iti /
yathākramam anumeye sattvasapakṣasattvāsapakṣāsattvamātrasyābhāvāt /
tad uktam ācāryapādaiḥ /
_ekaikadvidvirūpād vā liṅgān nārthaḥ kṛto 'rthataḥ //
kṛtakatvād dhvanir nityo mūrtatvād aprameyataḥ /
amūrtaśrāvaṇatvābhyām anityaś cākṣuṣatvataモ // iti /
2.3. anumeyagrahaṇenāparokṣaviṣayasya nirāsaḥ /
pramāṇaphalavyavasthā 'trāpi pratyakṣavat / yathā pratyakṣe tasyaiva nīlādisārūpyaṃ pramāṇam uktaṃ nīlādipratītiś ca phalaṃ tathātrāpi vahnyādyākāraḥ pramāṇaṃ vahnyādivikalpanarūpatā ca phalam iti /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.