?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
svabhāvānupalabdhi
NB 2.32: svabhāvānupalabdhir yathā
nātra dhūma upalabdhilakṣaṇaprāptasyānupalabdher iti //
NB 2.43: ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti //
TSop 2.9.1) svabhāvānupalabdhiḥ / yathā
nāstīha dhūma upalabdhilakṣaṇaprā[ptasyānupalabdheḥ /
pratiṣedhyo hi dhūmas tasya yaḥ svabhāvas tasyānupalabdhiḥ /

svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ
TSop 3.11: tathā svayaṃ tadāśrayaṇasya vā saṃdehe 'siddhaḥ / yathā
bāspādibhāvena saṃdigdho bhūtasaṃghāto 'gnisiddhau /
bhūtānāṃ pṛthivyādīnāṃ saṃghātaḥ samūho 'gnisiddhyartham upādīyamāno 'siddhaḥ /
yathā ca
iha nikūñje mayūraḥ kekāyitād iti
tadāpātadeśavibhrame / āpātanam āpātas tasya kekāyitasyāpāta utpādas tasya deśas tasya vibhramo bhrāntiḥ / atha vā āpataty āgacchaty asmād ity āpātaḥ / sa eva deśas tadāpātadeśaḥ / tasya vibhrame / yat punar ucyate 'nyair āpāta āgamanam iti tad ayuktam / na hi śrotrendriyasya prāpyakāritā ghaṭate / nāpīdaṃ bauddhadarśanam / tathā hy uktam Abhidharmakośe /
_cakṣuḥśrotramano 'prāptaviṣayaṃ trayam anyatheti_
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.