?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
svabhāvahetu
NB 2.16-17: svabhāvaḥ svasattvā(mātra)bhāvini sādhyadharme hetuḥ // yathā
vṛkṣo 'yaṃ, śiṃśapātvād iti //
NB 2.25: te ca tādātmyatadutpattī svabhāvakāryayor eveti tābhyām eva vastusiddhiḥ //
NB 3.10: tathā svabhāvahetoḥ prayogaḥ //
(1) NB 3.11:
yat sat tat sarvam anityaṃ yathā ghaṭādir iti /
śuddhasya svabhāvahetoḥ prayogaḥ //
(2) NB 3.12:
yad utpattimat tad anityam iti
svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ //
(3) NB 3.13-15:
yat kṛtakaṃ tad anityam ity upādhibhedena.//
apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti //
evaṃ pratyayabhedabheditvādayo ['pi] draṣṭavyāḥ.
NB 3.16: sann utpattimān kṛtako vā śabda iti pakṣadharmaopadarśanam //
NB 3.17: sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharma-mātrānubandha eva sādhyadharmo avagantavyāḥ //
NB 3.18-20: tasya eva tat // svabhāvasya ca hetutvāt // vastutas tayos tādātmyam //
NB 3.21-22: tanniṣpattāv aniṣpannasya tatsvabhāvatvābhāvāt // vyabhicārasambhavāc ca //
NB 3.26:
asaty anityatve nāsty [eva] sattvam utpattimattvaṃ kṛtakatvaṃ vā /
saṃś ca śabda utpattimān kṛtako vā iti
svabhāvahetoḥ prayogaḥ //

HTU 101: svabhāvahetuḥ /
vṛkṣo 'yaṃ śiṃśapātvād iti /
pūrvapravartitaśiṃśapāvyavahāravat / asati vṛkṣatve na bhavaty eva śiṃśapātvam / yathā sthaṇḍilapradeśe / atrāpi vyāpyavyāpakabhāve niścite sati vyāpyo hetur draṣṭavyaḥ //

TSop 2.13: svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ / yo hetor ātmanaḥ sattām apekṣya vidyamāno na hetusattāvyatiriktaṃ kiṃcid dhetum apekṣate / tasimn sādhye yo hetuḥ sa svabhāvaḥ / anena ca viśeṣaṇe nāntyāt kāraṇāt kāryaṃ yad utpadyate tasya saṃgrahaḥ kṛtaḥ /
tad api hi tasya svabhāva eva / tatsattāmātrabhāvitvāt / anyārtham api kṛtam anyārthaṃ bhavatīti nyāyāt paravipratipattir api nirākṛtā pare hi paścātkālabhāvinam api kṛtakatvādidharmaṃ svabhāvam icchantīti / yathā
vṛkso 'yaṃ śiṃśapātvād iti /

TSop 3.5: tathā svabhāvahetoḥ prayogaḥ /
yat sat tat sarvam anityaṃ yathā ghataḥ
saṃś ca śabdaḥ /
śuddhasya svabhāvasya prayogaḥ / sattvamātrasyopādhyanapekṣatvāt /
yad utpattimat tad anityam / yathā ghaṭaḥ /
utpattimac ca sukham ity
avyatiriktaviśeṣaṇasya utpattir hi svarūpalābhaḥ / sā ca bhāvasyātmabhūtaiva kevalaṃ kalpanayā vyatirekiṇīva pradarśyate /
yat kṛtakaṃ tad anityaṃ yathā ghaṭaḥ
kṛtakaś ca śabda iti
vyatiriktaviśeṣaṇasya / apekṣitaparavyāpāro hi svabhāvaniṣpattau bhāvaḥ kṛtaka iti / evaṃ pratyayabhedabheditvādayo draṣṭavyāḥ /
atra hi dṛṣṭāntadharmibhiḥ sādhyadharmiṇāṃ hetukṛtaṃ sādṛśyam abhidheyam / sarva ete sādhanadharmā yathāsvaṃ pramāṇaiḥ siddhasādhanadharmamātrānubandha eva sādhyadharme 'vagantavyāḥ / vastutas tasyaiva tatsvabhāvatvāt / tanniṣpattāv aniṣpannasya tatsvabhāvatvāyogāt / viruddhadharmādhyāsasya bhedalakṣaṇatvāt //
TSop 3.7: svabhāvahetor vaidharmyavantaḥ prayogāḥ /
asaty anityatve nāsti kvacit sattvaṃ yathā gaganamaline / saṃś ca śabdaḥ /
asaty anityatve na kvacid utpattimattvaṃ yathākāśe utpattimac ca sukham /
asaty anityatve na kvacit kṛtakatvaṃ yathā kurmaromni / kṛtakaś ca śabda iti /
atra dṛṣṭāntadharmiṇā sādhyadharmiṇo hetukṛtaṃ vaisadṛśyam abhidheyam //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.