?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
svabhāvapratibandha
NB 2.20-21: svabhāvapratibandhe hi saty arthe 'rthaṃ gamayet // tadapratibaddhasya tadavyabhicāraniyamābhāvāt //
NB 2.22-24: sa ca pratibandhaḥ sādhye 'rthe liṅgasya // vastutas tādātmyāt sādhyārthād utpatteś ca // atatsvabhāvasyātadutpatteś ca tatrāpratibaddhasvabhāvatvāt //
NB 2.25: te ca tādātmyatadutpattī svabhāvakāryayor eveti tābhyām eva vastusiddhiḥ //
NB 3.32-34: na hi svabhāvapratibandhe asaty ekasya nivṛttāv aparasya niyamena nivṛttiḥ // sa ca dviprakāraḥ sarvasya. tādātmyalakṣaṇas tadutpattilakṣaṇaś cety uktam // tena hi nivṛttiṃ kathayatā pratibandho darśanīyaḥ. tasmāt nivṛttivacanam ākṣiptapratibandhopadarśanam eva bhavati / yac ca pratibandhopadarśanaṃ tad eva anvayavacanam ity ekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti na avaśyaṃ vākyadvayaprayogaḥ //

TSop 2.14: svabhāvapratibandhe hi saty artho 'rthaṃ gamayet / svabhāvena pratibandhaḥ pratibaddhasvabhāvatvam / yasmāt svabhāvapratibandhe sati sādhanārthaḥ sādhyārthaṃ gamayet / tasmād anayor eva vidhisādhanatā /
nanu svabhāvapratibandham antareṇāpi candrodayāt kumudavikāsapratipattiḥ samudravṛddhiś ca / ātapasadbhāvāt parabhāge chāyāpratipattiḥ / kṛttikādyudayānantaraś ca rohiṇyādīnām udayaḥ pratīyate / tat katham ucyate svabhāvapratibandhe saty artho 'rthaṃ gamayed iti /
tadapratibaddhasya tadavyabhicāraniyamābhāvāt / tad iti svabhāva uktaḥ / tenāpratibaddhas tadapratibaddhaḥ / yo yatra svabhāvena na pratibaddhaḥ sa tam apratibaddhaviṣayam avaśyam eva na [na] vyabhicaratīti nāsti tayor avyabhicāraniyamaḥ /
yā tu candrodayādeḥ samudravṛddhyādipratītiḥ sānumānād eva / tathā hi hetudharmasyaiva tādṛśo 'trānumitir yatrāmbhojabodhādaya ekakālā jātāḥ / evaṃ sati kāryād iyaṃ kāraṇasiddhiḥ / vāyuviśeṣa eva ca yaḥ kṛttikādyudayakāraṇaṃ sa eva hi saṃtatyā rohiṇyādyudayakāraṇaṃ / hetudharmapratītes tatpratītir iti /
evam atrāpi / yatrāvyabhicāras tatra pratibandho 'bhyūhyaḥ / sa ca pratibandhaḥ sādhye 'rthe liṅgasya / vastutas tādātmyāt tadutpatteś ca / atatsvabhāvasyātadutpatteś ca / tatrāpratibaddhasvabhāvatvāt / te ca tādātmyatadutpattī svabhāvakāryayor eveti / tābhyām eva vastusiddhiḥ / pratiṣedhasiddhis tu yathoktāyā evānuaplabdheḥ /
nanv anupalabdhau kaḥ pratibandhaḥ / pratibaddhaś ca hetur gamakaḥ / idānīm eva hi kathitam / svabhāvapratibandhe hi saty artho 'rthaṃ gamayed iti / tatra svabhāvānupalabdhau tādātmyaṃ pratibandhaḥ / tathā hi tatrābhāvavyavahārayogyatā sādhyate / yogyatā ca yogyasvabhāvabhūtaiveti / kāraṇānupalabdhyādau maulapratibandhanibandhano gamyagamakabhāvaḥ / viruddhopalabdhyādau tu tattadviviktapradeśādikāryatvāt tādṛśasya dahanādes tadutpattinibandhana eva iti //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.