?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
ubhayapakṣaikadeśavṛtti (anaikāṇtikahetvābhāsa)
NPra 3. 2. 2. 5: ubhayapakṣaikadeśavṛttir yathā /
nityaḥ śabdo 'mūrtatvāt /
nityaḥ pakṣaḥ / asyākāśaparamāṇvādiḥ sapakṣaḥ / tatraikadeśa ākāśādau vidyate 'mūrtatvaṃ paramāṇvādau / nityaḥ pakṣaḥ / asya ghaṭasukhādir vipakṣaḥ / tatrikadeśe sukhādau vidyate 'mūrtatvaṃ na ghaṭādau / tasmād etad api sukhākāśasādharmyeṇānaikāntikam //
HTU 41: ubhayapakṣaikadeśavṛttir anaikāntiko yathā /
śabde dharmiṇi nityatve sādhye 'mūrtatvād iti hetuḥ / paramāṇvākāśādiḥ sapakṣo 'sya /
tatraikadeśe 'mūrtatvam ākāśe pravartate na paramāṇau mūrtatvāt paramāṇūnam / ghaṭasukhādir anityo vipakṣaḥ / tatraikadeśe sukhādau vidyate na ghaṭādau //
TSop 3.12:
nityaḥ śabdo 'sparśatvāt paraśuvat /
asparśatvaṃ hi vipakṣaikadeśe buddhyādau sapakṣaikadeśe cākāśādau vartata ity ubhayapakṣaikadeśavṛttiḥ / evaṃ caturvidhaḥ sādhāraṇānaikāntiko nirdiṣṭaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.