?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
upalabdhilakṣaṇaprāpti/-prāpta(=dṛśya)
NB 2.14-15: upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca // satsv anyeṣūpalambhapratyayeṣu yaḥ pratyakṣa eva bhavati sa svabhāvaḥ //
TSop 2.7: upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyam / svabhāvaviśeṣaś ca / yaḥ svabhāvaḥ satsv anyeṣūpalambhapratyayeṣu san pratyakṣa eva bhavati / upalabdhilakṣaṇaprāpto 'rthaḥ / dṛśya ity arthaḥ / avidyamāno 'py asāv atra yadi bhaved dṛśya eva bhaved iti saṃbhavanaviṣaya upalabdhilakṣaṇaprāpta ity ucyate /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.