?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
vaidharmyavatprayoga
NB 3.25-27: vaidharmyavataḥ prayogaḥ
yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva, yathā nīlādiviśeṣaḥ. na caivam iha / upalabdhilakṣaṇaprāptasya sata upalabdhir ghaṭasya ity
anupalabdhiprayogaḥ //
asaty anityatve nāsty [eva] sattvam utpattimattvaṃ kṛtakatvaṃ vā/
saṃś ca śabda utpattimān kṛtako vā iti
svabhāvahetoḥ prayogaḥ //
asaty agnau na bhavaty eva dhūmaḥ /
atra cāsti dhūma iti
kāryahetoḥ prayogaḥ //
NB 3.38: tathā vaidharmyavatprayoge 'pi
yaḥ sadvyavahāraviṣaya upalabdhilakṣaṇaprāptaḥ, sa upalabhyata eva /
na tathātra tādṛśo ghaṭa upalabhyata ity
ukte sāmarthyād eva neha sadvyavahāraviṣaya iti bhavati //

HTU 10: vaidharmyeṇa punaḥ /
asaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau /
śabdas tu kṛtaka iti //
HTU 88: tathā vaidharmyavati prayoge vyatirekoktisāmarthyād evānvayaḥ pratipanna iti nānvayaḥ punar ucyate /
yan nityaṃ tad akṛtakaṃ dṛṣṭaṃ yathākāśādiḥ
kṛtakaś ca śabda iti /
vaidharmyavān prayogaḥ //

TSop 3.2: visadṛśo dharmo yasya sa vidharmā tasya bhāvo vaidharmyam /
dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ vaisādṛśyam /
yasya ca vaidharmyam abhidheyaṃ tad vaidharmyavat /

vyatireka
HTU 86: vipakṣe ca sādhyanivṛttyā sādhananivṛttir vyatireka ucyate / yathā
asaty anityatve na bhavaty eva kṛtakatvaṃ yathākāśādau /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.