?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
viruddhāvyabhicārin
NB 3.112-121: viruddhāvyabhicāry api saṃśayahetur uktaḥ // sa iha kasmān noktaḥ //
anumānaviṣaye 'sambhavāt // na hi sambhavo 'sti kāryasvabhāvayor uktalakṣaṇayor anupalambhasya ca viruddhatāyāḥ // na cānyo avyabhicārī // tasmād avastudarśanabalapravṛttam āgamāśrayam anumānam āśritya tadarthavicāreṣu viruddhāvyabhicārī sādhanadoṣa uktaḥ // śāstrakārāṇām artheṣu bhrāntyā viparītasya svabhāvasya upasaṃhārasambhavāt (/viparītasvabhāvopa-) // na hy asya sambhavo yathāvasthitavastusthitiṣv ātmakāryānupalambheṣu //
[t]atrodāharaṇam---
yat sarvadeśāvasthitaiḥ svasambandhibhir yugapad abhisambadhyate tat sarvagatam, yathākāśam //
abhisambadhyate [ca] sarvadeśāvasthitaiḥ svasambandhibhir yugapat sāmānyam iti //
tatsambandhisvabhāvamātrānubandhinī taddeśasaṃnihitasvabhāvatā // na hi yo yatra nāsti taddeśam ātmanā vyāpnoti iti svabhāvahetuprayogaḥ //
dvitīyo 'pi prayogaḥ---
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate na tat tatrāsti / tad yathā kvacid avidyamāno ghaṭaḥ /
nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti //
ayam anupalambhaprayogaḥ(/anupalambhaḥ) svabhāvaś ca parasparaviruddhārthasādhanād ekatra saṃśayaṃ janayataḥ //

NPra 3. 2. 2. 6: viruddhāvyabhhicārī yathā / anityaḥ śabda kṛtakatvād ghaṭavat / nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavad iti / ubhayoḥ saṃśayahetutvad dvāv apy etāv eko 'naikāntikaḥ samuditāv eva //

HTU 55: viruddhāvyabhicārī nāma na kaścid dhetudoṣo 'stīti na tasyodāharaṇaṃ yuktam / tatrodāharaṇaṃ /
yat sarvadeśāvasthitaiḥ svayaṃ ca svasaṃbandhibhir yugapad abhisaṃbadhyate tat sarvagatam / yathākāśam iti / abhisaṃbadhyate ca sarvadeśāvasthitaiḥ svasaṃbandhibhir yugapat sāmānyam iti pailukasya svabhāvahetuprayogaḥ //
dvitīyo 'pi prayogaḥ paiṭharasya / yad upalabdhilakṣaṇaprāptaṃ yatra nopalabhyate na tatrāsti / tad yathā kvacid avidyamāno ghaṭaḥ / nopalabhyate copalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣv iti //
anupalambho hetuḥ pūrvoktaś ca svabhāvaḥ parasparaṃ bādhayataḥ / saṃśayajananāt /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.