?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
viruddha (hetvābhāsa)
NB 3.83-88: dvayo rūpayor viparyayasiddhau viruddhaḥ // kayor dvayoḥ // sapakṣe sattvasyāsapakṣe cāsattvasya // yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddho hetvābhāsaḥ // anayoḥ sapakṣe 'sattvam, asapakṣe ca sattvam iti viparyayasiddhiḥ // etau ca sādhyaviparyayasādhanād viruddhau //
NPra 3. 2. 3: viruddhaś catuḥprakāraḥ / tadyathā / (1) dharmasvarūpaviparītasadhanaḥ, (2) dharmaviśeṣaviparītasādhanaḥ, (3) dharmisvarūpavipparītasadhanaḥ, (4) dharmiviśeṣa-viparītasādhanaś ceti //
HTU 24: pakṣasapakṣayor nāsti / vipakṣa evāsti sa viruddhasaṃjñnako hetvābhāsaḥ / sādhyaviparyayasādhanāt //
HTU 54: uktāḥ pañcaite viruddhasaṃjñakā hetvābhāsāḥ /
TSop 3.14. dvayo rūpayor viparyayasiddhau viruddhaḥ / kayor dvayoḥ / sapakṣe sattvasyāsapakṣe cāsattvasya yathā kṛtakatvaṃ prayatnānantarīyakatvaṃ ca nityatve sādhye viruddhahetvābhāsaḥ // dvayor upādānam asapakṣavyāpyasapakṣaikadeśavṛttitvena bhedāt / anayoḥ sapakṣe 'sattvam asapakṣe ca sattvam iti viparyayasiddhiḥ / etau sādhyaviparyayasādhanād viruddhau //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.