?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
indriya-jñāna TSop 1.11: indriyāṇāṃ cakṣuḥśrotaghrāṇajihvākāyānām āśritaṃ jñānam indriyajñānam /
iṣṭavighātakṛd-viruddha (*hetvābhāsa) NB 3.89-92: nanu ca tṛtīyo 'pīṣṭavighātakṛd viruddhaḥ // yathā
parārthāś cakṣurādayaḥ saṃghātatvāc chayanāsanādyaṅgavad iti //
tad iṣṭasaṃhatapārārthyaviparyayasādhanād viruddhaḥ // seha kasmān noktaḥ //
NB 3.93-94: anayor antarbhāvāt // na hy ayam ābhyāṃ sādhyaviparyayasādhanatvena bhidyate // na hīṣṭoktayoḥ sādhyatvena kaścid viśeṣa iti //
2件中2件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.