?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
pakṣa NB 3.36: dvayor apy anayoḥ prayogayor nāvaśyaṃ pakṣanirdeśaḥ //
NB 3.39-40: kīdṛśaḥ punaḥ pakṣa iti nirdeśyaḥ // svarūpeṇa eva svayam iṣṭo anirākṛtaḥ pakṣa iti //
NB 3.41-43 : svarūpeṇa iti sādhyatveneṣṭaḥ // svarūpeṇa eva iti sādhyatvenaiveṣṭo na sādhanatvenāpi // yathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde 'siddhatvāt sādhyam / na punas tad iha sādhyatvenaiveṣṭam, sādhanatvena abhidhānāt //
NB 3.44-46: svayam iti vādinā // yas tadā sādhanam āha // etena yady api kvacic chāstre sthitaḥ sādhanam āha: tacchāstrakāreṇa tasmin dharmiṇy anekadharmābhyupagame 'pi yas tadā tena vādinā dharmaḥ svayaṃ sādhayitum iṣṭaḥ, sa eva sādhyo netara ity uktaṃ bhavati //
NB 3.47-48: iṣṭa iti yatrārthe vivādena sādhanam upanyastaṃ tasya siddhim icchatā so 'nukto 'pi vacanena sādhyaḥ // tad adhikaraṇatvād vivādasya // NB 3.49: yathā parārthaś cakṣurādayaḥ saṃghātatvāc chayanāsanādyaṅga-vad iti / atrātmārthā ity anuktāv apy ātmārthatā sādhyā / anena(/tena) noktamātram eva sādhyam ity uktaṃ bhavati //
NB 3.50: anirākṛta iti, etallakṣaṇayoge 'pi yaḥ sādhayitum iṣṭo 'py arthaḥ
pratyakṣānumānapratītisvavacanair nirākriyate, na sa pakṣa iti pradarśanārtham //
NB 3.56: evaṃ siddhasya, asiddhasyāpi sādhanatvenābhimatasya svayaṃ vādinā tadā sādhayitum aniṣṭasya uktamātrasya ca viparyayeṇa sādhyaḥ / tenaiva svarūpeṇābhimato vādina iṣṭo 'nirākṛtaḥ pakṣa iti pakṣalakṣaṇam anavadyaṃ darśitaṃ bhavati //

NPra 2.1: tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣaṇaviśiṣṭatayā svayaṃ sādhyatvenepsitaḥ / pratyakṣādyaviruddha iti vākyaśeṣaḥ / tadyathā /
nityaḥ śabdo 'nityo veti //

HTU 4: tatra pakṣaḥ prasiddho dharmī prasiddheṇa viśeṣeṇa viśiṣṭaḥ svayaṃ sādhayitum iṣṭaḥ pratyakṣādyaviruddhaḥ / yathā
śabdo dharmī anityatvena viśeṣeṇa viśiṣṭaḥ sādhyate kṛtakatvād iti hetuḥ //
pakṣaikadeśāsiddha(hetvābhāsa) HTU 30: pakṣaikadeśāsiddho yathā /
cetanās taravaḥ svāpād iti hetuḥ /
digambarasya svayaṃ vādinaḥ pakṣaikadeśāsiddhaḥ / na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ //
HTU 31: tathā
pṛthivyādikaṃ dharmī buddhimaddhetujanyam iti sādhye kāryatvād iti hetur
bauddhaṃ praty asiddhaḥ / pratyakṣānupalambhanibandhano hi kāryakāraṇabhāvo bauddhasya pṛthivyādau na siddhaḥ // vihārāhārādiṣu siddhaṃ cet tadā pakṣaikadeśāsiddhaḥ //
pakṣābhāsa NB 3.51-55: tatra (1) pratyakṣanirākṛto yathā
aśrāvaṇaḥ śabda iti //
(2) anumānanirākṛto yathā
nityaḥ śabda iti //
(3) pratītinirākṛto yathā
acandraḥ śaśī iti //
(4) svavacananirākṛto yathā
na anumānaṃ pramāṇam iti //
catvāraḥ pakṣābhāsā nirākṛtā bhavanti //
NPra 3. 1: sādhayitum iṣṭo 'pi pratyakṣādiviruddhaḥ pakṣābhāsaḥ / tadyathā / (1) pratyakṣaviruddhaḥ, (2) anumānaviruddhaḥ, (3) āgamaviruddhaḥ, (4) lokaviruddhaḥ, (5) svavaccanaviruddhaḥ, (6) aprasiddhaviśeṣaṇaḥ, (7) aprasiddhaviśeṣyaḥ, (8) aprasiddhobhayaḥ, (9) prasiddhasaṃbandhaś ceti //
HTU 11: kaḥ punaḥ pakṣābhāsaḥ / yaḥ pakṣa ivābhāsate / na tu sākṣāt pakṣo bhavati / pratyakṣādibhir bādhitatvāt /
parārthānumāna NB 3.1-2: trirūpaliṅgākhyānaṃ parārthānumānam // kāraṇe kāryopacārāt //
NB 3.3-7: tad dvividham // prayogabhedāt // (1) sādharmyavad (2) vaidharmyavac ceti // nānayor arthataḥ kaścid bhedaḥ // anyatra prayogabhedāt //
HTU 7: etad eva ca hetos trirūpavacanaṃ parapratyāyanāya prayujyamānaṃ parārtham anumānam ucyate / yathā
anityaḥ śabda iti pakṣavacanaṃ
kṛtakatvād iti hetuvacanam /
ghaṭādivad iti sapakṣavacanam /
ākāśavad iti vipakṣavacanam //
8. tat punar dvividhaṃ dṛṣṭam / (1) sādharmyeṇa (2) vaidharmyeṇa ca /
TSop 3.1: trirūpaliṅgākhyānaṃ parārtham anumānam / pūrvam uktaṃ yat trirūpaṃ liṅgaṃ tasya yat prakāśakaṃ vacanaṃ tat parārtham anumānaṃ kāraṇe kāryopacārāt / anumānakāraṇe trirūpaliṅge kāryasyānumānasyopacārāt samāropāt / yathā naḍvalodakaṃ pādaroga iti /
tad dvividhaṃ prayogabhedāt / (1) sādharmyavat / (2) vaidharmyavac ca //
pramāṇa (& prameya) NB 1.20-21: arthasārūpyam asya(=pratyakṣasya) pramāṇam // tadvaśād arthapratītisiddher iti //
NPra 4: ātmapratyāyanārthaṃ tu pratyakṣānumānaṃ ca dve eva pramāṇe //
HTU 91: cakṣuḥśrotraghrāṇajihvākāyākhyāni pañcendriyāṇi tadāśritāni pañca jñānāni pramāṇāni / tadgrāhyā viṣayā rūpaśabdagandharasasparśākhyāḥ prameyāṇi pañcaiva //
HTU 92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt //
HTU 96. tad eva ca pratyakṣaṃ pramāṇam / pramāṇam arthapratītirūpaṃ phalaṃ ca tādṛśam eva / na pramāṇaphalayor bhedaḥ kaścid asti //
TSop 1.1: hitāhitaprāptiparihārahetur niyamena pramāṇam iti saṃkṣepatas tad vyutpādyate // pramāṇam avisaṃvādi jñānam / visaṃvādanaṃ visaṃvādaḥ / na visaṃvādo 'visaṃvādaḥ / sa yasyāsti tad avisaṃvādi / saṃvādy evety arthaḥ / avisaṃvādaḥ punar upadarśitārthapratibaddhārthakriyāprāpaṇam / prāpaṇam api prāpakatvaṃ tadyogyatā ca / avyavahitāyām arthakriyāyāṃ pramāṇasya prāpakatvam eva / vyavahitāyāṃ pravarttakatvam api / prāpakatvaṃ copadarśakatvam eva / karaṇadharmasyopadarśakatvasya grahaṇād gṛhītagrāhiṇām akaraṇatvena vyudāsān nātivyāpitā /
ata evācāryo Dharmottaro 'py āha // メyenaiva prathamam upadarśitārthas tenaiva pravartitaḥ puruṣaḥ prāpitaś cārthaḥ kim anyenādhikaṃ kāryam / marīcikājalajñānādīny upadarśitārthapratibaddhārthakriyāprāṇāsaṃbhavād eva nirastānītiモ /
jñānagrahaṇena cājñānasya indriyāder nirāsaḥ / karaṇavihitapratyayena ca gṛhītagrāhiṇaḥ / tena yad abhimatārthakriyāsamarthārthaprāpaṇayogyam apūrvaviṣayaṃ jñānaṃ tat pramāṇam //
1.2: tad dvividham / pratyakṣam anumānaṃ ca /
1.4: cakāraḥ pratyakṣānumānayos tulyabalatvaṃ samuccinoti / yathārthāvinābhāvitvāt pratyakṣaṃ pramāṇam / tathānumānam apy arthāvinābhāvi pramāṇam iti / tad uktam // メarthasyāsaṃbhave 'bhāvāt pratyakṣe 'pi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayamモ iti // ...ātmasattālābhe sarvapramāṇānāṃ svakāraṇāpekṣatvān na jyeṣṭhetarabhāvakalpanā sādhvīti / evaṃ pratyakṣānumānabhedena dviprakāram eva pramāṇam //
1.5.: dvividhavacanenaikaṃ pramāṇaṃ trīṇi catvāri pañca ṣaḍ iti vipratipattayo nirasyante /
TSop 1.20: arthasārūpyam asya(=pratyakṣasya) pramāṇaṃ / tadvaśād arthapratītisiddheḥ / iha yasmād viṣayād vijñānam udeti tatsarūpaṃ tad bhavati / atatsarūpeṇa jñānenārthavedanāyogāt / tathā hi vijñānaṃ bodhamātrasvabhāvam utpadyate / tadā nīlasyedaṃ vedanaṃ pītasyeti pratikarmavyavasthā na syāt / yādṛśaṃ hi tan nīle pīte 'pi tādṛśaṃ ceti / arthasārūpye tu sati yasyaivākāram anukaroti jñānaṃ tatsaṃvedanaṃ bhavati nānyasya / tac cāsya sārūpyaṃ niyatārthapratītivyavasthāyāṃ sādhakatamatvāt pramāṇam / na caitat mantavyam / kathaṃ sādhyasādhanayor abheda iti / janyajanakabhāvenātra sādhyasādhanabhāvābhāvāt / vyavasthāpyavyavasthāpakabhāvena caikasyāpi ghaṭate / nāpi lokabādhā / loko 'pi kadācid ekadhanurādikaṃ kartṛtvādinā vadaty eva / tathā hi vaktāro bhavanti / dhanur vidhyati / dhanuṣā vidhyati / dhanuṣo nisṛtya saro vidhyatīti / etena pūrvaṃ pūrvaṃ jñānaṃ pramāṇam uttaram uttaraṃ phalam iti pramāṇaphalabhrāntir apāstā //
TSop 2.3: pramāṇaphalavyavasthā 'trāpi pratyakṣavat / yathā pratyakṣe tasyaiva nīlādisārūpyaṃ pramāṇam uktaṃ nīlādipratītiś ca phalaṃ tathātrāpi vahnyādyākāraḥ pramāṇaṃ vahnyādivikalpanarūpatā ca phalam iti /
pramāṇaphala NB 1.18-19: tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // arthapratītirūpatvāt //
NB 2.4: pramāṇaphalavyavasthātrāpi pratyakṣavat //
NPra 4. 3: ubhayatra tad eva jñānaṃ phalam adhigamarūpatvāt / savyāpāravatkhyāteḥ pramāṇatvam iti //
HTU 96: ad eva ca pratyakṣaṃ pramāṇam / pramāṇam arthapratītirūpaṃ phalaṃ ca tādṛśam eva / na pramāṇaphalayor bhedaḥ kaścid asti //
TSop 1.19: tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam / arthapratītirūpatvāt yad evānantaram uktaṃ pratyakṣaṃ jñānaṃ tad eva pramāṇasya phalam / arthasya pratītir avagamaḥ / tadrūpatvāt / yadi tad eva jñānaṃ pramāṇaphalaṃ neṣyate tadā bhinnaviṣayatvaṃ syāt pramāṇaphalayoḥ / na caitad yuktam / na hi paraśvādike khadiraprāpte palāśe cchidā bhavati //
prasiddhasaṃbandha(pakṣābhāsa) NPra 3.1.1: prasiddhasaṃbandho yathā /
śrāvaṇaḥ śabda iti //
HTU 19: [prasiddhasaṃbandho] yathā
vāyur asthirasvabhāva iti //
pratibandha (see svabhāvapratibandha)
pratijñādoṣa NPra 3.1.1: eṣāṃ vacanāni dharmasvarūpanirākaraṇamukhena pratipādanāsaṃbhavataḥ sādhanavaiphalyataś ceti pratijñādoṣāḥ //
prativādyasiddha (hetvābhāsa) NB 3.61: cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādy-asiddham, vijñāneindriyāyur nirodhalakṣaṇasya maraṇasyānenābhyupagamāt, tasya ca taruṣv asambhavāt //
HTU 27:
cetanās tarava iti sādhye
sarvatvagapaharaṇe maraṇād iti hetuḥ
prativādino bauddhasyāsiddha iti prativādyasiddhaḥ / caitanyādinirodhasya bauddhenopagamāt //
TSop 3.11:
cetanās tarava iti sādhye
sarvatvagapaharaṇe maraṇaṃ
prativādyasiddham / vijñāṇendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt /
acetanāḥ sukhādaya iti sādhya
utpattimattvam anityatvaṃ vā
sāṃkhyasya svayaṃvādino 'siddham /
atra cotpattimattvam anityatvaṃ vā paryāyeṇa hetur na yugapat / tathā hi parārtho hetūpanyāsaḥ / parasya cāsata utpāda utpattimattvaṃ sataś ca niranvayo vināśo 'nityatvam siddham iti /
pratyakṣa NB 1.2-3: dvividhaṃ samyagjñānam // pratyakṣam anumānaṃ ca //
NB 1.4: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam //
NB 1.6: tayā(=kalpanayā) rahitaṃ timirāśubhramaṇauyānasaṃkṣobhādyanāhita-ibhramaṃ jñānaṃ pratyakṣam //
NB 1.7-11: tac caturvidham // (1) indriyajñānam // ... (2) manovijñānam // ... (3) ātmasaṃvedanam // ... (4) yogijñānaṃ ceti //
NB 1.12: tasya viṣayaḥ svalakṣaṇam //
NB 1.18-19: tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // arthapratītirūpatvāt //
NB 1.20-21: arthasārūpyam asya(=pratyakṣasya) pramāṇam // tadvaśād arthapratītisiddher iti //

NPra 4. 1: tatra pratyakṣaṃ kalpanāpoḍhaṃ yaj jñānam arthe rūpādau nāmajātyādikalpanārahitam / tad akṣam akṣaṃ prati vartata iti pratyakṣam //

HTU 90: pratyakṣaṃ kīdṛśam / pratyakṣaṃ kalpanāpoḍham abhrāntam / pratigatam āśritam akṣaṃ yad vijñānaṃ tat pratyakṣam / pañcendriyāśrayāṇi jñānānīti yāvat / atyādayaḥ krāntādyarthe dvītyayeti samāsena pratyakṣaśabdo vācyaliṅgaḥ siddhaḥ / pratyakṣo bodhaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam ity upapannaṃ bhavati //
92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt //
94. tatra trividhaṃ pratyakṣam / (1) vyavahāram apekṣya indriyajñānam / (2) sarvacittacaitānāṃ svarūpasaṃvedanaṃ svasaṃvedanam / (3) bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti //
95. tasya viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /

TSop 1.3: pratigatam āśritam akṣaṃ pratyakṣam / atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ // prāptāpannālaṅgatisamāseṣu paraval liṅgapratiṣedhaḥ / tena pratyakṣaḥ pratyayaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam iti siddhaṃ bhavati / akṣāśritatvaṃ ca pratyakṣasya vyutpattimātranimittaṃ / pravṛttinimittaṃ tu sākṣātkaraṇam eva / tena yat kiṃcid viṣayasya sākṣātkāri jñānaṃ tat sarvaṃ pratyakṣaśabdavācyaṃ sidhyati /
TSop 1.6: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam / yaj jñānaṃ kalpanayā kalpanātvena rahitam abhrāntaṃ ca tad eva pratyakṣam / ... tādātmyapratiṣedhasyātrābhimatatvāt / ata eva vivṛtaṃ kalpanayā kalpanātvena rahitam iti /
TSop 1.8: ataś ca vijñānaṃ viṣayasākṣātkāri niyamena kalpanāvibhramābhyāṃ viparītaṃ bhavat kalpanāpoḍham abhrāntaṃ cāvatiṣṭhate /
tatra kalpanāpoḍhapadenānumānasya nirodhaḥ / abhrāntapadena dvicandrajñānādeḥ /
TSop 1.9: abhrāntagrahaṇenāpi śuklaśaṅkhādau pītaśaṅkhādivijñānaṃ nirasyate / saty api bhrame 'rthakriyāvisaṃvādābhāvāt / nāpi tad anumānaṃ yujyate 'liṅgajatvāt / ataḥ pratyakṣam iti /
kathaṃ punar etad abhrāntagrahaṇenāvisaṃvādārthena nirasyate / ucyate / adhyavasitārthākārapratirūpārthakriyāprāpter asaṃbhavāt / yadi hy avisaṃvāditāmātreṇa pramāṇaṃ syāt, keśoṇḍukādijñāne 'pi ālokādeḥ saṃvādasaṃbhavāt tad api pramāṇaṃ syāt //
TSop 1.10: tat pratyakṣaṃ caturvidhaṃ / (1) indriyajñānaṃ (2) mānasaṃ (3) svasaṃvedanaṃ (4) yogijñānaṃ ceti //
TSop. 1.11: ....prakāracatuṣṭayākhyānena yair indiryam eva draṣṭṛ kalpitam mānase ca pratyakṣe doṣa udbhāvitaḥ, svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas teṣāṃ jñānam iti te sarve nirastā bhavanti //
pratyakṣaviruddha(prakṣābhāsa) NPra 3.1.1: tatra pratyakṣaviruddho yathā /
aśrāvaṇaḥ śabda iti //
HTU 12: sa tu pakṣābhāsaḥ / yathā
dhūmādir dharmī buddhimatā hetunā janyata iti sādhye /
pratyakṣaviruddhaḥ pakṣābhāsaḥ / pratyakṣeṇa vahnijanyasya dhūmasya darśanāt //
pratyakṣābhāsa NPra 4. 4: kalpanājñānam arthāntare pratyakṣābhāsam / yaj jñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ samutpadyate tadarthasvalakṣaṇāviṣayatvāt pratyakṣābhāsam //
HTU 93: anyad api savikalpakaṃ jñānaṃ pratyakṣābhāsaḥ / bhrāntaṃ cārthe 'pi taimirikasya dvicandrajñānam / śuktikāyāṃ rajatajñānaṃ sthāṇur ayaṃ puruṣo veti jñānam / anyad api jñānaṃ pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt //
pratykṣanirākṛta (pakṣābhāsa) NB 3.51: tatra pratyakṣanirākṛto yathā
aśrāvaṇaḥ śabda iti //
pratītinirākṛta (pakṣābhāsa) NB 3.53: pratītinirākṛto yathā
acandraḥ śaśī iti //
pratītiviruddha (pakṣābhāsa) HTU 16: pratītiviruddho yathā /
kiyatkālasthāyī kṛtako 'nitya iti /
kiyatkālasthāyino 'pi kṛtakāḥ sarve nityā iti lokapratīteḥ //
16件中16件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.