?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語 用例
trairūpya NB 2.5-7: trairūpyam punar liṅgasyānumeye sattvam eva // sapakṣa eva sattvam // asapakṣe cāsattvam eva niścitam //
NPra 2. 2: kiṃ punas trairūpyam / pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvam iti //

TSop 2.4: liṅgasya trīṇi rūpāṇi / anumeye sattvam eva niścitam / anumeye vakṣyamāṇalakṣaṇe liṅgasya sattvam eva niścitam ekarūpam /
tatra sattvavacanenāsiddho nirastaḥ / yathā nityaḥ śabdaḥ / cākṣuṣatvād iti / evakāreṇa pakṣaikadeśāsiddhaḥ (nirasto hetuḥ ) / yathā cetanās taravaḥ svāpād iti / pakṣīkṛteṣu taruṣu patrasaṃkocalakṣaṇaḥ svāpa ekadeśe na siddhaḥ / na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ / kiṃ tu kecid eva /
sattvavacanasya paścātkṛtenaivakāreṇāsādhāraṇo dharmo nirastaḥ / anyathā hy anityaḥ srāvaṇatvād ity asyaiva hetutvaṃ syāt /
niścitagrahaṇena saṃdigdhāsiddhāder vyavacchedaḥ / yathā bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto 'gnisiddhāv upādīyamānaḥ sapakṣa eva sattvam /
sapakṣo vakṣyamāṇalakṣaṇas tasminn eva sattvaṃ niścitaṃ dvitīyaṃ rūpam / ihāpi sattvagrahaṇena viruddho nirastaḥ / yathā nityaḥ kṛtatvād iti / yasmād asyaiva sapakṣe nāsti /
evakāreṇa sādhāraṇānaikāntikaḥ / yathā nityaḥ prameyatvād iti / sa hi na sapakṣa eva vartate kiṃtūbhayatrāpi /
sattvavacanāt pūrvāvadhāraṇavacanena sapakṣāvyāpisattākasyāpi kathitaṃ hetutvam / yathā nityaḥ prayatnānantarīyakatvāt /
niścitavacanena cānuvṛttena saṃdigdhānvayo 'naikāntiko nirastaḥ / yathā sarvajñaḥ kaścid vaktṛtvāt / vaktṛtvaṃ hi sapakṣe sarvajñe saṃdigdham /
asapakṣe cāsattvam eva / niścitam ity atrāpi vartate / asapakṣo vakṣyamāṇalakṣaṇaḥ / tasminn asattvam eva niścitaṃ tṛtīyaṃ rūpam / tatrāsattvagrahaṇena viruddhasya nirāsaḥ / viruddho hi vipakṣe 'sti /
evakāreṇa sādhāraṇasya vipakṣaikadeśavṛtter nirāsaḥ / yathā prayatnānantarīyakaḥ śabdo 'nityatvād iti / prayatnānantarīyakatve hi sādhye 'nityatvaṃ vipakṣaikadeśe vidyudādāv asti / ākāśādau nāsti / tato 'vadhāraṇenāsya nirāsaḥ /
asattvaśabdāt pūrvasminn avadhāraṇe 'yam arthaḥ syād / vipakṣa eva yo nāsti sa hetuḥ / tathā ca prayatnānantarīyakatvaṃ sapakṣe 'pi nāsti / tato na hetuḥ syāt / tataḥ pūrvaṃ na kṛtam /
niścitagrahaṇena saṃdigdhavipakṣavyāvṛttiko nirastaḥ / yathā devadattaputraḥ śyāmas tatputratvāt paridṛśyamānaputravad iti /
nanu sapakṣe sattvam ity ukte sapakṣe sattvam eveti gamyate tat kim artham ubhayor upādānam / satyam / kiṃtv anvayo vyatireko vā niyamavān eva prayoktavyo yenānvayaprayoge cānvayagatir iti / tena na dvayor upādānam ekatra prayoge kartavyam iti śikṣaṇārtham atrobhayor upādānaṃ kṛtam /
trirūpa HTU 3: hetos trirūpavacanam / kāni punas tāni trīṇi rūpāṇi /
(1) pakṣe sattvam evety ekaṃ rūpaṃ /
(2) sapakṣa eva sattvam iti dvitīyaṃ rūpam /
(3) vipakṣe cāsattvam eva niścitam iti tṛtīyam /
2件中2件表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.