?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
anaikāntika (hetvābhāsa)
NB 3.68-69: tathaikasya rūpasyāsapakṣe 'sattvasyāsiddhāv anaikāntiko hetvābhāsaḥ //
yathā śabdasya (a)nityatvādike dharme sādhye prameyatvādiko dharmaḥ
sapakṣavipakṣayoḥ sarvatraikadeśe vā vartamānaḥ //
NB 3.70-71: tathāsyaiva rūpasya sandehe 'py anaikāntika eva //
yathāsarvajñaḥ kaścid vivakṣitaḥ puruṣo rāgādimān vā sādhye vaktṛtvādiko dharmaḥ
sandigdhavipakṣavyāvṛttikaḥ //
NB 3.71-72:
sarvajño vaktā nopalabhyate ity
evaṃprakārasyānupalambhasyādṛśyātmaviṣayatvena sandehahetutvāt / [tato] asarvajñaviparyayād vaktṛtvāder vyāvṛttiḥ sandigdhā //
vaktṛtvasarvajñatvayor virodhābhāvāc ca yaḥ sarvajñaḥ sa vaktā na bhavatīty adarśane 'pi vyatireko na sidhyati sandehāt //
NB 3.78-79: sa ca dvividho api virodho vaktṛtvasarvajñatvayor na sambhavati // na cāviruddhavidher anupalabdhāv apy abhāvagatiḥ //
NB 3.80-82: rāgādīnāṃ vacanādeś ca kāryakāraṇabhāvāsiddheḥ // arthāntarasya cākāraṇasya(/vākaraṇasya) nivṛttau na vacanāder nivṛttiḥ // iti sandigdhavyatireko anaikāntiko vacanādiḥ //
NB 3.95-97: dvayo rūpayor ekasya asiddhāv aparasya ca sandehe anaikāntikaḥ // yathā
vītarāgaḥ kaścit sarvajño vā, vaktṛtvād iti //
vyatireko 'trāsiddhaḥ, sandigdho 'nvayaḥ // sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvaṃ vā sandigdham //
NB 3.98-110: anayor eva dvayo rūpayoḥ sandehe 'naikāntikaḥ // yathā
sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti //
na hi sātmakanirātmakābhyām anyo rāśir asti yatra [ayaṃ] prāṇādir vartate(/varteta) // ātmano vṛttivyavacchedābhyāṃ sarvaaṃgrahād // na apy anayor ekatra vṛttiniścayaḥ // sātmakatvena nirātmakatvena(/anātmakatvena) vā prasiddhe prāṇāder asiddheḥ // tasmāj jīvaccharīrasambandhī prāṇādiḥ sātmakād anātmakāc ca sarvasmād vyāvṛttatvena asiddhes tābhyāṃ na vyatiricyate // na tatra anveti // ekātmany apy asiddheḥ // nāpi sātmakān nirātmakāc(/anātmakāc) ca tasya anvayayatirekayor abhāvaniścayaḥ // ekābhāvaniścayasya aparabhāva[niścaya]nāntarīyakatvāt // anvayavyatirekayor anyonyavyavacchedarūpatvāt // ata(/tata) evānvayavyatirekayoḥ sandehād anaikāntikāḥ // sādhyetarayor ato niścayābhāvāt //

NPra 3. 2. 2: anaikāntikaḥ ṣaṭprakāraḥ / (1) sādhāraṇaḥ, (2) asādhāraṇaḥ, (3) sapakṣaikadeśavṛttir vipakṣavyāpī, (4) vipakṣaikadeśavṛttiḥ sapakṣavyāpī, (5) ubhayapakṣaikadeśavṛttiḥ, (6) viruddhāvyabhicārī ceti /

HTU 25: tatra yo hetuḥ sapakṣavipakṣayor ubhayatrāsti nāsti vā saṃdihyate / aprasiddhasaṃbandho vā so 'naikāntikasaṃjñnako hetvābhāsaḥ / vādinaḥ prativādino vā sādhayitum iṣṭasyaikāntasyāsādhanāt //
HTU 47: uktā nava ete 'naikātikasaṃjñakā hetvābhāsāḥ //

TSop 3.12: tathaikasya rūpasyāsapakṣe 'sattvasyāsiddhāv anaikāntiko hetvābhāsaḥ / yathā
śabdasya nityatvādike dharme sādhye prameyatvādiko dharmaḥ
sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ / nityatvādika ity atrādiśabdena prayatnānantarīyakatvāprayatnānantarīyakatvayor grahaṇam / prameyatvādika ity atrādiśabdenānityatvāsparśatvayor grahaṇam / kiṃbhūtaḥ prameyatvādiko dharmo 'naikāntikaḥ / sapakṣavipakṣayoḥ sarvatraikadeśe ca vartamānaḥ /
nityaḥ śabdaḥ prameyatvād ity
atra nityatve sādhye prameyatvaṃ sapakṣavipakṣayor vartate / ekadeśe ca vartamāna ity atrāpi sapakṣavipakṣayor iti saṃbandhanīyam / caśabdenaitat kathayati / na kevalaṃ sapakṣavipakṣavyāpi prameyatvam anaikāntiko hetvābhāsaḥ / yo 'pi sapakṣavyāpī vipakṣaikadeśavṛttiḥ / tathā vipakṣavyāpī sapakṣaikadeśavṛttiḥ / yo vā sapakṣavipakṣayor ekadeśavṛttiḥ sarvo 'sāv anaikāntiko hetvābhāsa iti /
TSop 3.14: dvayo rūpayor ekasyāsiddhāv aparasya ca saṃdehe 'naikāntikaḥ /
dvayor ity anvayavyatirekayoḥ / ekasyāsiddhāv iti / asapakṣe 'sattvasya / aparasya saṃdeha iti sapakṣe sattvasya / yathā
vītarāgaḥ sarvajño vā vaktṛtvād iti /
vyatireko 'trāsiddhaḥ saṃdigdho 'nvayaḥ / sarvajñavītarāgayor viprakarṣād vacanādes tatra sattvam asattvam vā saṃdigdham / anayor eva dvayo rūpayoḥ saṃdehe 'naikāntikaḥ / yathā
sātmakaṃ jīvaccharīraṃ prāṇādimattvād iti /
na hi sātmakānātmakābhyām anyo rāśir asti yatra praṇādir vartate / nāpy anayor ekatra vṛttiniścayaḥ / ata evānvayavyatirekayoḥ saṃdehād anaikāntikaḥ / sādhyetarayor ato niścayābhāvāt /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.