?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
ananvaya (sādharmyadṛṣṭāntābhāsa)
NB 3.127: [tathā] ananvayo ....., yathā

yo vaktā sa rāgādimān, iṣṭapuruṣavat /
NPra 3. 3. 1. 4: ananvayo yatra vinānvayena sādhyasādhanayoḥ sahabhāvaḥ pradarśyate / yathā
ghaṭe kṛtakatvam anityatvaṃ ca dṛṣṭam iti //
HTU 65: tatrānanvayo yathā /
yo vaktā sa rāgādimān rathyāpuruṣavat /
vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt //
TSop 3.19: yatra sādhyena hetor vyāptir nāsti so 'nanvayaḥ /
yo vaktā sa rāgādimān iṣṭapuruṣavat /
atrānvayo nāsti / na hi rāgādīnāṃ vacanasya tādātmyalakṣaṇas tadutpattilakṣano vā pratibandho 'sti yenātrānvayaḥ syāt /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.