?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
anumānābhāsa
NPra 4. 5: hetvābhāsapūrvakaṃ jñānam anumānābhāsam / hetvābhāso hi bahuprakāra uktaḥ / tasmād yad anumeye 'rthe jñānam avyutpannasya bhavati tad anumānābhāsam //
HTU 103: anumānābhāsaḥ kīdṛśaḥ / pūrvavat / śeṣavat / sāmānyatodṛṣṭam ceti paraiḥ kalpitam anumānaṃ sarvam anumānābhāsaḥ //
teṣu tādātmyatadutpattilakṣaṇasya pratibandhābhāvāt / siddhe saty eva hi kāryakāraṇabhāve vyāpyavyāpakabhāve ca sādhyasādhanabhāvo nānyathā vyabhicārasaṃbhavāt //
104. yathā
vṛṣṭimān ayaṃ megho gambhīradhvanatvād iti /
gambhīradhvanavato 'pi meghasya vṛṣṭivighātasaṃbhavāt //
105. yathā
upari vṛṣṭo devo nadīpūradarśanāt /
bandhabhaṅgādināpi nadīpūrasya darśaṇāt //
106. yathā
pakvā ete taṇḍulā ekasthālyantargatatvād dṛṣṭataṇḍulavat //
107.
pakvāny etāny phalāni ekaśākhaprabandhāt / upayuktaphalavat /
atra bhūyo darśane 'pi sādhyasādhanayor vyabhicārasaṃbhava eva //
108. yathā
yat pārthivaṃ tat sarvaṃ lohalekhyaṃ dṛṣṭam / yathā kāṣṭhādi /
vajram api pārthivaṃ //
109.
yaḥ prāṇi sa sarvaḥ sagrīvaḥ / yathā karabhādiḥ, kulīro 'pi prāṇī //
110. tathā
yad dravad dravyam ārdrakṛt tad dṛṣṭaṃ yathodakaṃ /
pāradam api dravad dravyam iti /
evam anye 'py anumānābhāsā draṣṭavyā iti //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.