?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
anumāna
NB 1.2-3: dvividhaṃ samyagjñānam // pratyakṣam anumānaṃ ca //
NB 1.16-17: anyat sāmānyalakṣaṇam // so 'numānasya viṣayaḥ //
NB 2.1-2: anumānaṃ dvidhā // svārthaṃ parārthaṃ ca //
NB 2.4: pramāṇaphalavyavasthātrāpi pratyakṣavat //

NPra 4. 2.: anumānaṃ liṅgād arthadarśanam / liṅgaṃ punas trirūpam uktam/ tasmād yad anumeye 'rthe jñānam utpadyate 'gnir atra anityaḥ śabda iti vā tad anumānam //
HTU 97: anumānaṃ dvidhā svārthaṃ parārthaṃ ca /
TSop 1.3: mīyate 'neneti mānam / liṅgagrahaṇasaṃbandhasmaraṇayoḥ paścānmānam anumānam / etac ca rūḍhivaśāl labhyate / tena dharmiviśeṣavarti liṅgaṃ dṛṣṭavato liṅgaliṅginoś ca saṃbandhaṃ smṛtavato yataḥ parokṣavastvālambanaṃ jñānam utpadyate, tad anumānaśabdenābhidhīyate //
Tsop 2.1: anumānaṃ dvidhā svārthaṃ parārthaṃ ca / svasmāy idaṃ svārtham / yena svayaṃ pratipadyate / parasmāy idaṃ parārtham / yena paraṃ pratipādayati /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.