?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
anvaya (& vyatirekaor sādharmya & vaidharmya)
NB 3.28-31: sādharmyeṇāpi hi prayoge arthād vaidharmyagatir iti // asati tasmin sādhyena hetor anvayābhāvāt // tathā vaidharmyeṇāpy anvayagatiḥ // asati tasmin sādhyābhāve hetvāabhāvasyāsiddheḥ //
NB 3.32-33: na hi svabhāvapratibandhe asaty ekasya nivṛttāv aparasya niyamena nivṛttiḥ // sa ca dviprakāraḥ sarvasya / tādātmyalakṣaṇas tadutpattilakṣaṇaś cety uktam //
NB 3.34-35: tena hi nivṛttiṃ kathayatā pratibandho darśanīyaḥ. tasmāt nivṛttivacanam ākṣiptapratibandhopadarśanam eva bhavati / yac ca pratibandhopadarśanaṃ tad eva anvayavacanam ity ekenāpi vākyenānvayamukhena vyatirekamukhena vā prayuktena sapakṣāsapakṣayor liṅgasya sadasattvakhyāpanaṃ kṛtaṃ bhavatīti na avaśyaṃ vākyadvayaprayogaḥ // anupalabdhāv api yat sad upalabdhilakṣaṇaprāptaṃ tad upalabhyata eva ity ukte, anupalabhyamānaṃ tādṛśam asad iti pratīter anvayasiddheḥ //
HTU 85: tathā hi / vādakāle vyāptipūrvaka eva prayogaḥ kartavyaḥ
yat kṛtakaṃ tat sarvam anityam dṛṣṭaṃ yathā ghaṭādir iti /
sādhyena sādhanasya dṛṣṭānte vyāptikathanam anvaya ucyate //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.