?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
apradarśitavyatireka(vaidharmyadṛṣṭāntābhāsa)
NB 3.135: apradarśitavyatireko yathā,
anityaḥ śabdaḥ, kṛtakatvād ākāśavad iti [vaidharmyeṇa] //
HTU 79: apradarśitavyatireko yathā /
anityaḥ śabdaḥ kṛtakatvād ākāśādivad iti /
paramārthataḥ saṃyag dṛṣṭānto 'py ayam vaktṛdoṣād dṛṣṭāntābhāsaḥ / parārthānumāne vaktur guṇadoṣayor vicāryamāṇatvāt / tathā hi yan nityaṃ tat sarvaṃ niyamenākṛtakaṃ dṛṣṭaṃ yathākāśādir iti vacanena vibhajya vaktrā vyāptipūrvako vyatireko na pradarśita ity apradarśitavyatirekaḥ //
TSop 3.20: apradarśitavyatirekaḥ / yathā
'nityaḥ śabdaḥ kṛtakatvād ākāśavad iti vaidharmyeṇa /
yo hy anityaḥ śabdaḥ kṛtakatvād iti
prayoge vaidharmyeṇākāśavad iti brūyāt tena vidyamāno 'pi vyatireko na pradarśitas tathā / yadā
aśeṣapadārthopasaṃhāreṇānityatvābhāve kṛtakatvābhāvo yathākāśavad iti
karoti tadā vyatireko darśito bhavati / na punar upamānamātreṇa /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.