?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
avyatireka (vaidharmyadṛṣṭāntābhāsa)
NB 3.134: avyatireko yathā,
avītarāgo [ayaṃ] vaktṛtvāt /
vaidharmy[eṇ]odāharaṇam,
yatrāvītarāgatvaṃ na asti na sa vaktā, yathopalakhaṇḍa iti /
yady apy upalakhaṇḍād ubhayaṃ vyāvṛttaṃ tathāpi(/yo) sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddher avyatirekaḥ //
NPra 3. 3. 2. 4: avyatireko yatra vinā sādhyasādhananivṛttyā tadvipakṣabhāvo nidarśyate / yathā
ghaṭe mūrtatvam anityatvaṃ ca dṛṣṭam iti //
HTU 78: avyatireko yathā /
kapilādir avītarāgo vaktṛtvāt /
yatrāvītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady upalakhaṇḍād ayaṃ vyavṛttas tathāpi sarvo vītarāgo vakteti saṃdehaḥ //
TSop 3.20: avyatireko yathā
vītarāgo vaktṛtvāt /
yatra vītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti / yady api upalakhaṇḍād ubhayaṃ vyāvṛttam / tathāpi sarvo vītarāgo na vakteti vyāptyā vyatirekāsiddher avyatirekaḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.