?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dūṣaṇa
NB 3.138-139: dūṣaṇāni nyūnatādyuktiḥ // ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktās teṣām udbhāvanaṃ dūṣaṇaṃ tena pareṣṭārthasiddhipratibandhāt //
NPra 5: sādhanadoṣodbhāvanānii dūṣaṇāni // sādhanadoṣo nyūnatvam / pakṣadoṣaḥ pratyakṣādiviruddhatvam / hetudoṣo 'siddhānaikāntikaviruddhatvam / dṛṣṭāntadoṣaḥ sādhanadharmādyasiddhatvam / tasyodbhāvanaṃ prāśnikapratyāyanaṃ dūṣaṇam //
HTU 82: eta eva sarve pakṣahetudṛṣṭāntābhāsāḥ / vādinā sādhayitum iṣṭam arthaṃ na sādhyantīti sādhanābhāsā vādino bhavanti / evaṃ ca prativādinā dūṣaṇatvenopanyastā dūṣaṇāni bhavanti / pūrvapakṣavādino 'bhipretārthasiddhipratibandhāt / sādhanasya nyūnatodbhāvanam eva dūṣaṇasya lakṣaṇaṃ vibhajya pṛthag ucyate /

TSop 3.22. dūṣaṇā nyūnatādyuktiḥ / dūṣyate 'nayeti dūṣaṇā / ṇyāsaśrantho yuc / ādiśabdenāsiddhaviruddhānaikāntikāḥ / dṛṣṭāntadoṣāś ca gṛhyante ye pūrvaṃ nyūnatādayaḥ sādhanadoṣā uktās teṣām udbhāvanaṃ tena pareṣṭārthasiddhipratibandhāt / anena ca yad ahrīkeṇoktaṃ viparyayasādhanam eva dūṣaṇaṃ nānyad iti tad api parāstaṃ draṣṭavyam / na hi viparyayasādhanād eva dūṣaṇam / viruddhavat / api tu parasyābhipretaniścayapratibandhāt / niścayābhāvo vā bhavati niścayaviparyaya ity asty eva viparyayasiddhiḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.