?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
dharmisvarūpaviparītasadhana (viruddhahetvābhāsa)
NPra 3. 2. 3. 3: dharmisvarūpaviparītasādhano yathā /
na dravyaṃ na karma na guṇo bhāvaḥ
ekadravyavattvāt guṇakarmasu ca bhāvāt
sāmānyaviśeṣavad iti /
ayaṃ hi hetur yathā dravyādipratiṣedhaṃ bhāvasya sādhayati yathā bhāvasyābhāvatvam api sādhayati / ubhayatrāvyabhicārāt //
HTU 52: dharmisvarūpaviparītasādhano yathā /
pṛthivyādir dharmī buddhimaddhetujanya iti sādhye
sāśrayatvād iti hetuḥ /
ghaṭādivad iti sapakṣavacanam /
ayaṃ hetur yathā buddhimaddhetujanyatvaṃ sādhayati tathā buddhimataḥ kartuḥ sāśrayatvam api sādhayati //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.