?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pakṣābhāsa
NB 3.51-55: tatra (1) pratyakṣanirākṛto yathā
aśrāvaṇaḥ śabda iti //
(2) anumānanirākṛto yathā
nityaḥ śabda iti //
(3) pratītinirākṛto yathā
acandraḥ śaśī iti //
(4) svavacananirākṛto yathā
na anumānaṃ pramāṇam iti //
catvāraḥ pakṣābhāsā nirākṛtā bhavanti //
NPra 3. 1: sādhayitum iṣṭo 'pi pratyakṣādiviruddhaḥ pakṣābhāsaḥ / tadyathā / (1) pratyakṣaviruddhaḥ, (2) anumānaviruddhaḥ, (3) āgamaviruddhaḥ, (4) lokaviruddhaḥ, (5) svavaccanaviruddhaḥ, (6) aprasiddhaviśeṣaṇaḥ, (7) aprasiddhaviśeṣyaḥ, (8) aprasiddhobhayaḥ, (9) prasiddhasaṃbandhaś ceti //
HTU 11: kaḥ punaḥ pakṣābhāsaḥ / yaḥ pakṣa ivābhāsate / na tu sākṣāt pakṣo bhavati / pratyakṣādibhir bādhitatvāt /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.