?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pakṣa
NB 3.36: dvayor apy anayoḥ prayogayor nāvaśyaṃ pakṣanirdeśaḥ //
NB 3.39-40: kīdṛśaḥ punaḥ pakṣa iti nirdeśyaḥ // svarūpeṇa eva svayam iṣṭo anirākṛtaḥ pakṣa iti //
NB 3.41-43 : svarūpeṇa iti sādhyatveneṣṭaḥ // svarūpeṇa eva iti sādhyatvenaiveṣṭo na sādhanatvenāpi // yathā śabdasyānityatve sādhye cākṣuṣatvaṃ hetuḥ, śabde 'siddhatvāt sādhyam / na punas tad iha sādhyatvenaiveṣṭam, sādhanatvena abhidhānāt //
NB 3.44-46: svayam iti vādinā // yas tadā sādhanam āha // etena yady api kvacic chāstre sthitaḥ sādhanam āha: tacchāstrakāreṇa tasmin dharmiṇy anekadharmābhyupagame 'pi yas tadā tena vādinā dharmaḥ svayaṃ sādhayitum iṣṭaḥ, sa eva sādhyo netara ity uktaṃ bhavati //
NB 3.47-48: iṣṭa iti yatrārthe vivādena sādhanam upanyastaṃ tasya siddhim icchatā so 'nukto 'pi vacanena sādhyaḥ // tad adhikaraṇatvād vivādasya // NB 3.49: yathā parārthaś cakṣurādayaḥ saṃghātatvāc chayanāsanādyaṅga-vad iti / atrātmārthā ity anuktāv apy ātmārthatā sādhyā / anena(/tena) noktamātram eva sādhyam ity uktaṃ bhavati //
NB 3.50: anirākṛta iti, etallakṣaṇayoge 'pi yaḥ sādhayitum iṣṭo 'py arthaḥ
pratyakṣānumānapratītisvavacanair nirākriyate, na sa pakṣa iti pradarśanārtham //
NB 3.56: evaṃ siddhasya, asiddhasyāpi sādhanatvenābhimatasya svayaṃ vādinā tadā sādhayitum aniṣṭasya uktamātrasya ca viparyayeṇa sādhyaḥ / tenaiva svarūpeṇābhimato vādina iṣṭo 'nirākṛtaḥ pakṣa iti pakṣalakṣaṇam anavadyaṃ darśitaṃ bhavati //

NPra 2.1: tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣaṇaviśiṣṭatayā svayaṃ sādhyatvenepsitaḥ / pratyakṣādyaviruddha iti vākyaśeṣaḥ / tadyathā /
nityaḥ śabdo 'nityo veti //

HTU 4: tatra pakṣaḥ prasiddho dharmī prasiddheṇa viśeṣeṇa viśiṣṭaḥ svayaṃ sādhayitum iṣṭaḥ pratyakṣādyaviruddhaḥ / yathā
śabdo dharmī anityatvena viśeṣeṇa viśiṣṭaḥ sādhyate kṛtakatvād iti hetuḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.