?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
parārthānumāna
NB 3.1-2: trirūpaliṅgākhyānaṃ parārthānumānam // kāraṇe kāryopacārāt //
NB 3.3-7: tad dvividham // prayogabhedāt // (1) sādharmyavad (2) vaidharmyavac ceti // nānayor arthataḥ kaścid bhedaḥ // anyatra prayogabhedāt //
HTU 7: etad eva ca hetos trirūpavacanaṃ parapratyāyanāya prayujyamānaṃ parārtham anumānam ucyate / yathā
anityaḥ śabda iti pakṣavacanaṃ
kṛtakatvād iti hetuvacanam /
ghaṭādivad iti sapakṣavacanam /
ākāśavad iti vipakṣavacanam //
8. tat punar dvividhaṃ dṛṣṭam / (1) sādharmyeṇa (2) vaidharmyeṇa ca /
TSop 3.1: trirūpaliṅgākhyānaṃ parārtham anumānam / pūrvam uktaṃ yat trirūpaṃ liṅgaṃ tasya yat prakāśakaṃ vacanaṃ tat parārtham anumānaṃ kāraṇe kāryopacārāt / anumānakāraṇe trirūpaliṅge kāryasyānumānasyopacārāt samāropāt / yathā naḍvalodakaṃ pādaroga iti /
tad dvividhaṃ prayogabhedāt / (1) sādharmyavat / (2) vaidharmyavac ca //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.