?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pramāṇa (& prameya)
NB 1.20-21: arthasārūpyam asya(=pratyakṣasya) pramāṇam // tadvaśād arthapratītisiddher iti //
NPra 4: ātmapratyāyanārthaṃ tu pratyakṣānumānaṃ ca dve eva pramāṇe //
HTU 91: cakṣuḥśrotraghrāṇajihvākāyākhyāni pañcendriyāṇi tadāśritāni pañca jñānāni pramāṇāni / tadgrāhyā viṣayā rūpaśabdagandharasasparśākhyāḥ prameyāṇi pañcaiva //
HTU 92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt //
HTU 96. tad eva ca pratyakṣaṃ pramāṇam / pramāṇam arthapratītirūpaṃ phalaṃ ca tādṛśam eva / na pramāṇaphalayor bhedaḥ kaścid asti //
TSop 1.1: hitāhitaprāptiparihārahetur niyamena pramāṇam iti saṃkṣepatas tad vyutpādyate // pramāṇam avisaṃvādi jñānam / visaṃvādanaṃ visaṃvādaḥ / na visaṃvādo 'visaṃvādaḥ / sa yasyāsti tad avisaṃvādi / saṃvādy evety arthaḥ / avisaṃvādaḥ punar upadarśitārthapratibaddhārthakriyāprāpaṇam / prāpaṇam api prāpakatvaṃ tadyogyatā ca / avyavahitāyām arthakriyāyāṃ pramāṇasya prāpakatvam eva / vyavahitāyāṃ pravarttakatvam api / prāpakatvaṃ copadarśakatvam eva / karaṇadharmasyopadarśakatvasya grahaṇād gṛhītagrāhiṇām akaraṇatvena vyudāsān nātivyāpitā /
ata evācāryo Dharmottaro 'py āha // メyenaiva prathamam upadarśitārthas tenaiva pravartitaḥ puruṣaḥ prāpitaś cārthaḥ kim anyenādhikaṃ kāryam / marīcikājalajñānādīny upadarśitārthapratibaddhārthakriyāprāṇāsaṃbhavād eva nirastānītiモ /
jñānagrahaṇena cājñānasya indriyāder nirāsaḥ / karaṇavihitapratyayena ca gṛhītagrāhiṇaḥ / tena yad abhimatārthakriyāsamarthārthaprāpaṇayogyam apūrvaviṣayaṃ jñānaṃ tat pramāṇam //
1.2: tad dvividham / pratyakṣam anumānaṃ ca /
1.4: cakāraḥ pratyakṣānumānayos tulyabalatvaṃ samuccinoti / yathārthāvinābhāvitvāt pratyakṣaṃ pramāṇam / tathānumānam apy arthāvinābhāvi pramāṇam iti / tad uktam // メarthasyāsaṃbhave 'bhāvāt pratyakṣe 'pi pramāṇatā / pratibaddhasvabhāvasya taddhetutve samaṃ dvayamモ iti // ...ātmasattālābhe sarvapramāṇānāṃ svakāraṇāpekṣatvān na jyeṣṭhetarabhāvakalpanā sādhvīti / evaṃ pratyakṣānumānabhedena dviprakāram eva pramāṇam //
1.5.: dvividhavacanenaikaṃ pramāṇaṃ trīṇi catvāri pañca ṣaḍ iti vipratipattayo nirasyante /
TSop 1.20: arthasārūpyam asya(=pratyakṣasya) pramāṇaṃ / tadvaśād arthapratītisiddheḥ / iha yasmād viṣayād vijñānam udeti tatsarūpaṃ tad bhavati / atatsarūpeṇa jñānenārthavedanāyogāt / tathā hi vijñānaṃ bodhamātrasvabhāvam utpadyate / tadā nīlasyedaṃ vedanaṃ pītasyeti pratikarmavyavasthā na syāt / yādṛśaṃ hi tan nīle pīte 'pi tādṛśaṃ ceti / arthasārūpye tu sati yasyaivākāram anukaroti jñānaṃ tatsaṃvedanaṃ bhavati nānyasya / tac cāsya sārūpyaṃ niyatārthapratītivyavasthāyāṃ sādhakatamatvāt pramāṇam / na caitat mantavyam / kathaṃ sādhyasādhanayor abheda iti / janyajanakabhāvenātra sādhyasādhanabhāvābhāvāt / vyavasthāpyavyavasthāpakabhāvena caikasyāpi ghaṭate / nāpi lokabādhā / loko 'pi kadācid ekadhanurādikaṃ kartṛtvādinā vadaty eva / tathā hi vaktāro bhavanti / dhanur vidhyati / dhanuṣā vidhyati / dhanuṣo nisṛtya saro vidhyatīti / etena pūrvaṃ pūrvaṃ jñānaṃ pramāṇam uttaram uttaraṃ phalam iti pramāṇaphalabhrāntir apāstā //
TSop 2.3: pramāṇaphalavyavasthā 'trāpi pratyakṣavat / yathā pratyakṣe tasyaiva nīlādisārūpyaṃ pramāṇam uktaṃ nīlādipratītiś ca phalaṃ tathātrāpi vahnyādyākāraḥ pramāṇaṃ vahnyādivikalpanarūpatā ca phalam iti /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.