?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pramāṇaphala
NB 1.18-19: tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // arthapratītirūpatvāt //
NB 2.4: pramāṇaphalavyavasthātrāpi pratyakṣavat //
NPra 4. 3: ubhayatra tad eva jñānaṃ phalam adhigamarūpatvāt / savyāpāravatkhyāteḥ pramāṇatvam iti //
HTU 96: ad eva ca pratyakṣaṃ pramāṇam / pramāṇam arthapratītirūpaṃ phalaṃ ca tādṛśam eva / na pramāṇaphalayor bhedaḥ kaścid asti //
TSop 1.19: tad eva pratyakṣaṃ jñānaṃ pramāṇaphalam / arthapratītirūpatvāt yad evānantaram uktaṃ pratyakṣaṃ jñānaṃ tad eva pramāṇasya phalam / arthasya pratītir avagamaḥ / tadrūpatvāt / yadi tad eva jñānaṃ pramāṇaphalaṃ neṣyate tadā bhinnaviṣayatvaṃ syāt pramāṇaphalayoḥ / na caitad yuktam / na hi paraśvādike khadiraprāpte palāśe cchidā bhavati //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.