?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
prativādyasiddha (hetvābhāsa)
NB 3.61: cetanās tarava iti sādhye sarvatvagapaharaṇe maraṇaṃ prativādy-asiddham, vijñāneindriyāyur nirodhalakṣaṇasya maraṇasyānenābhyupagamāt, tasya ca taruṣv asambhavāt //
HTU 27:
cetanās tarava iti sādhye
sarvatvagapaharaṇe maraṇād iti hetuḥ
prativādino bauddhasyāsiddha iti prativādyasiddhaḥ / caitanyādinirodhasya bauddhenopagamāt //
TSop 3.11:
cetanās tarava iti sādhye
sarvatvagapaharaṇe maraṇaṃ
prativādyasiddham / vijñāṇendriyāyurnirodhalakṣaṇasya maraṇasyānenābhyupagamāt /
acetanāḥ sukhādaya iti sādhya
utpattimattvam anityatvaṃ vā
sāṃkhyasya svayaṃvādino 'siddham /
atra cotpattimattvam anityatvaṃ vā paryāyeṇa hetur na yugapat / tathā hi parārtho hetūpanyāsaḥ / parasya cāsata utpāda utpattimattvaṃ sataś ca niranvayo vināśo 'nityatvam siddham iti /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.