?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pratyakṣābhāsa
NPra 4. 4: kalpanājñānam arthāntare pratyakṣābhāsam / yaj jñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ samutpadyate tadarthasvalakṣaṇāviṣayatvāt pratyakṣābhāsam //
HTU 93: anyad api savikalpakaṃ jñānaṃ pratyakṣābhāsaḥ / bhrāntaṃ cārthe 'pi taimirikasya dvicandrajñānam / śuktikāyāṃ rajatajñānaṃ sthāṇur ayaṃ puruṣo veti jñānam / anyad api jñānaṃ pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.