?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
pratyakṣa
NB 1.2-3: dvividhaṃ samyagjñānam // pratyakṣam anumānaṃ ca //
NB 1.4: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam //
NB 1.6: tayā(=kalpanayā) rahitaṃ timirāśubhramaṇauyānasaṃkṣobhādyanāhita-ibhramaṃ jñānaṃ pratyakṣam //
NB 1.7-11: tac caturvidham // (1) indriyajñānam // ... (2) manovijñānam // ... (3) ātmasaṃvedanam // ... (4) yogijñānaṃ ceti //
NB 1.12: tasya viṣayaḥ svalakṣaṇam //
NB 1.18-19: tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam // arthapratītirūpatvāt //
NB 1.20-21: arthasārūpyam asya(=pratyakṣasya) pramāṇam // tadvaśād arthapratītisiddher iti //

NPra 4. 1: tatra pratyakṣaṃ kalpanāpoḍhaṃ yaj jñānam arthe rūpādau nāmajātyādikalpanārahitam / tad akṣam akṣaṃ prati vartata iti pratyakṣam //

HTU 90: pratyakṣaṃ kīdṛśam / pratyakṣaṃ kalpanāpoḍham abhrāntam / pratigatam āśritam akṣaṃ yad vijñānaṃ tat pratyakṣam / pañcendriyāśrayāṇi jñānānīti yāvat / atyādayaḥ krāntādyarthe dvītyayeti samāsena pratyakṣaśabdo vācyaliṅgaḥ siddhaḥ / pratyakṣo bodhaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam ity upapannaṃ bhavati //
92. tac ca pratyakṣaṃ nāmajātyādikalpanārahitaṃ nirvikalpakam abhrāntaṃ ca yadi bhavati / tadā pramāṇam ucyate / darśitasyārthasyāvisaṃvādanāt //
94. tatra trividhaṃ pratyakṣam / (1) vyavahāram apekṣya indriyajñānam / (2) sarvacittacaitānāṃ svarūpasaṃvedanaṃ svasaṃvedanam / (3) bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ceti //
95. tasya viṣayaḥ svalakṣaṇam / arthakriyāsamarthaṃ tu svalakṣaṇam ucyate / sāmānyaṃ tu nārthakriyāsamartham /

TSop 1.3: pratigatam āśritam akṣaṃ pratyakṣam / atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ // prāptāpannālaṅgatisamāseṣu paraval liṅgapratiṣedhaḥ / tena pratyakṣaḥ pratyayaḥ pratyakṣā buddhiḥ / pratyakṣaṃ jñānam iti siddhaṃ bhavati / akṣāśritatvaṃ ca pratyakṣasya vyutpattimātranimittaṃ / pravṛttinimittaṃ tu sākṣātkaraṇam eva / tena yat kiṃcid viṣayasya sākṣātkāri jñānaṃ tat sarvaṃ pratyakṣaśabdavācyaṃ sidhyati /
TSop 1.6: tatra pratyakṣaṃ kalpanāpoḍham abhrāntam / yaj jñānaṃ kalpanayā kalpanātvena rahitam abhrāntaṃ ca tad eva pratyakṣam / ... tādātmyapratiṣedhasyātrābhimatatvāt / ata eva vivṛtaṃ kalpanayā kalpanātvena rahitam iti /
TSop 1.8: ataś ca vijñānaṃ viṣayasākṣātkāri niyamena kalpanāvibhramābhyāṃ viparītaṃ bhavat kalpanāpoḍham abhrāntaṃ cāvatiṣṭhate /
tatra kalpanāpoḍhapadenānumānasya nirodhaḥ / abhrāntapadena dvicandrajñānādeḥ /
TSop 1.9: abhrāntagrahaṇenāpi śuklaśaṅkhādau pītaśaṅkhādivijñānaṃ nirasyate / saty api bhrame 'rthakriyāvisaṃvādābhāvāt / nāpi tad anumānaṃ yujyate 'liṅgajatvāt / ataḥ pratyakṣam iti /
kathaṃ punar etad abhrāntagrahaṇenāvisaṃvādārthena nirasyate / ucyate / adhyavasitārthākārapratirūpārthakriyāprāpter asaṃbhavāt / yadi hy avisaṃvāditāmātreṇa pramāṇaṃ syāt, keśoṇḍukādijñāne 'pi ālokādeḥ saṃvādasaṃbhavāt tad api pramāṇaṃ syāt //
TSop 1.10: tat pratyakṣaṃ caturvidhaṃ / (1) indriyajñānaṃ (2) mānasaṃ (3) svasaṃvedanaṃ (4) yogijñānaṃ ceti //
TSop. 1.11: ....prakāracatuṣṭayākhyānena yair indiryam eva draṣṭṛ kalpitam mānase ca pratyakṣe doṣa udbhāvitaḥ, svasaṃvedanaṃ nābhyupagataṃ yogijñānaṃ ca yogina eva na santi kutas teṣāṃ jñānam iti te sarve nirastā bhavanti //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.