?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sādhanābhāsa
NB 3.57-58: trirūpaliṅgākhyānaṃ parārthānumānam ity uktam / tatra trayāṇāṃ rūpāṇām ekasyāpi rūpasyānuktau sādhanābhāsaḥ // uktāv apy asiddhau sandehe vā pratipādyapratipādakayoḥ //
NPra 3. 4: eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam //
TSop 3.10: trirūpaliṅgākhyānam parārtham anumānam ity uktam / trayāṇāṃ rūpāṇām ekasyāpi rūpasyānuktau sādhanābhāsaḥ / uktasyāpy asiddhau saṃdehe ca pratipādyapratipādakayoḥ /
trayāṇāṃ rūpāṇāṃ madhya ekasyānuktau / apiśabdād dvayor api / sādhanasyābhāsaḥ sādhanasya sadṛśam ity arthaḥ / uktasyāpi śabdād anuktāv api / asiddhau saṃdehe vā pratipādyasya pratipādakasya hetvābhāsaḥ /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.