?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sādharmyavatprayoga
NB 3.8: tatra sādharmyavat //
NB 3.9:
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ siddhaḥ / yathānyaḥ kaścid dṛṣṭaḥ śaśaviṣāṇādiḥ /
nopalabhyate ca kvacit pradeśaviśeṣa upalabdhilakṣaṇaprāpto ghaṭa iti
[anupalabdhiprayogaḥ] //
NB 3.10: tathā svabhāvahetoḥ prayogaḥ // (1) NB 3.11:
yat sat tat sarvam anityaṃ yathā ghaṭādir iti /
śuddhasya svabhāvahetoḥ prayogaḥ // (2) NB 3.12:
yad utpattimat tad anityam iti
svabhāvabhūtadharmabhedena svabhāvasya prayogaḥ // (3) NB 3.13-15:
yat kṛtakaṃ tad anityam ity upādhibhedena.//
apekṣitaparavyāpāro hi bhāvaḥ svabhāvaniṣpattau kṛtaka iti //
evaṃ pratyayabhedabheditvādayo ['pi] draṣṭavyāḥ //
NB 3.16: sann utpattimān kṛtako vā śabda iti pakṣadharmaopadarśanam //
NB 3.23: kāryahetoḥ prayogaḥ /
yatra dhūmas tatrāgniḥ, yathā mahānasādāv / asti ceiha dhūma iti //
NB 3.37: yasmāt sādharmyavatprayoge 'pi
yad upalabdhilakṣaṇaprāptaṃ san nopalabhyate so 'sadvyavahāraviṣayaḥ /
nopalabhyate cātropalabdhilakṣaṇa-prāpto ghaṭa ity ukte sāmarthyād eva neha ghaṭa iti bhavati //

HTU 9: tatra sādharmyeṇa tāvat /
yat kṛtakaṃ tat sarvam anityaṃ dṛṣṭam / yathā ghaṭādiḥ /
kṛtakaś ca śabda iti /
HTU 88: tathā sādharmyavati prayoge 'nvayābhidhānasāmarthyād eva vyatireko 'vagantavya iti na pṛthag ucyate yathā
yat kṛtakaṃ tat sarvam anityaṃ draṣṭavyam yathā ghaṭādiḥ /
kṛtakaś ca śabda iti /
sādharmyavān prayogaḥ /

TSop 3.2: samāno dharmo yasya sa sadharmā / tasya bhāvaḥ sādharmyam / dṛṣṭāntadharmiṇā saha sādhyadharmiṇo hetukṛtaṃ sādṛśyam /
yasya sādhanavākyasya sādharmyam abhidheyaṃ tat sādharmyavat /

sādhāraṇaānaikāntika (hetvābhāsa)
NPra 3. 2. 2. 1: tatra sādhāraṇaḥ
śabdaḥ prameyatvān nitya iti /
tad dhi nityānityapakṣayoḥ sādhāraṇatvād anaikāntikam / kiṃ ghaṭavat prameyatvād anityaḥ śabda āhosvid ākāśavat prameyatvān nitya iti //
HTU 37: yathā śabdasya nityatvādike dharme sādhye prameyatvaṃ hetuḥ sapakṣavipakṣayoḥ sarvatra vartamānaḥ sādhāraṇānaikāntikaḥ //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.