?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sādhyādyavyatirekin(vaidharmyadṛṣṭāntābhāsa)
NB 3.130: ..... paramāṇuvat karmavad ākāśavad iti sādhyādyavyatirekiṇaḥ //
HTU 70: sādhyāvyatirekī dṛṣṭāntābhāso yathā /
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
atra paramāṇor vaidharmyadṛṣṭāntatvād amūrtatvaṃ sādhanadharmo vyāvṛtto mūrtatvāt paramāṇūnām / nityatvaṃ sādhyadharmo na vyāvṛttaḥ / paramāṇor nityatvāt //
TSop 3.20: tathā vaidharmyeṇāpi / yathā
nityaḥ śabdaḥ / amūrtatvāt / paramāṇuvad iti
sādhyāvyatirekī /

sādhyāvyāvṛtta(vaidharmyadṛṣṭāntābhāsa)
NPra 3. 3. 2. 1: tatra sādhyāvyāvṛtto yathā /
nityaḥ śabdo 'mūrtatvāt paramāṇuvat /
yad anityaḥ tan mūrtaṃ dṛṣṭaṃ yathā paramāṇuḥ /
paramāṇor hi sādhanadharmo 'mūrtatvaṃ vyāvṛttaṃ mūrtatvāt paramāṇūnām iti / sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvāt paramāṇūnām iti //
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.