?
仏教論理学術語の検索


Bauddhanyāyakośa
Bauddhanyāyakośa  
単語
見出語用例 大文字小文字同一 用例一行 一覧の用例カット
a b d h i j l m n p s t u v y ā (abc順にソートされます)
見出語/用例
sādhya(cf. gamya)
HTU 2. vādinā svayaṃ sādhayitum iṣṭo 'rthaḥ sādhyaḥ /
TSop 2.14: etāni ca trīṇi liṅgāni sādhyabhedāt / sādhyāpekṣayā hi liṅgavyavasthā /
sādhyaś ca vidhiḥ pratiṣedho vā anyonyalakṣaṇavyavacchedalakṣaṇatvād anayoḥ /
vidhir apy anarthāntarārthāntarabhedād dvividhaḥ / tatrānarthāntare gamye svabhāvahetuḥ / arthāntare tu gamye kāryam iti dvāv etau vidhisādhanau /

sādhyadharmavikaloa(dṛṣṭāntābhāsa)
yathā nityaḥ śabdaḥ / amūrtatvāt / karmavad iti
sādhyadharmavikalo dṛṣṭāntābhāsaḥ / atra hi karmaṇi nityatvaṃ sādhyadharmo nāsti / anityatvāt karmaṇaḥ / amūrtatvaṃ hi sādhanadharmo 'sti / amūrtatvād asya /
選択表示

データ見出し数 143

Association for the Study of Indian Philosophy
Copyright ©


--------------------------------------------
当サイトにおけるBauddhanyāyakośaの検索スクリプトは
NabetaJisho P
を一部改変したものです。
NabetaJisho P Ver 1.2 (C) 2010-2014
Oba Masaki All Rights Reserved.